________________
सिरिसंतिनाहचरिए
गुणधम्मस्स कहाणयं
य समुटुिओ कुमारो, खेत्तवालविदिन्नवरप्पसाएण य कयं अदिस्सरूवं, गओ य कणगवईभवणं, समारूढो उवरिमभूमियाए, दिट्ठा य कणगवई सह दोहिं पहाणदासचेडीहिं, एत्यंतरे य पुच्छियं कणगवईए–'हला ! केत्तिया वारा वट्टइ ?' ताहिं भणियं- 'अज्ज वि न पुजंति दोन्नि जामा रयणीए' । तओ भणियं पुणो वि कणगवईए, जहा'करेह सव्वा संवाहसामग्गी, जेण पत्थावो वट्टए तत्थ गमणस्स । तओ समप्पिओ ताहिं ण्हाणसाडगो । पक्खालियमंगमणाए, लूहियं च गंधकासाइयाए । समालहिऊण य अंत्ताणयं परिहियाई पहाणवत्थाई, गहियं ५ तिलग-चउद्दसगमाभरणं । किं बहुणा ? विहिऊण फारसिंगारं विउरुव्वियं विमाणमणाए, अवि यमणपवणजइणवेगं धयवडमालोलिरेहिरं तुंग । वरकणय-रयणजडियं मुत्ताहलजडियओऊलं ॥५२॥४९५२॥
एवंविहं च विमाणं विउरुविऊण समारूढा दोहिं वि दासचेडीहिं समं । कुमारो वि अदिस्समाणो समारूढो तदेगदेसे । गयं च विमाणं उत्तरदिसाभिमुहं निमेसमेत्तेण चेव अइमहंतमद्धाणं । समोइण्णं महासरोवरतीरट्ठियनंदणवणमज्झयारे । तत्थ य असोगवीहियाए दिवो कुमारेण एगो विजाहरो । कणगवई वि नीसरिऊण विमाणाओ गया 0 तस्समीवं । पणमिओ य सो तीए । भणिया य तेण 'उवविससु' ति । समागयाओ अवराओ वि तहेव तिन्नि जणीओ, ताओ वि पणमिऊणं तं तेणाऽणुन्नायाओ तहेवोवविद्याओ । थेववेलाए य समागया अन्ने वि बहवे विजाहरा।
५९३
१. बट्टइ का० ।। २. अप्पाणयं पा० ॥ ३. "जणियउऊलं पा० विना ।।