________________
सिरिसंतिनाहचरिए
गुणधम्मस्स कहाणयं
पुणरुत्तकहणं, 'तुम्हायत्तं जीवियं' ति न नेहभावोचियं, 'बंधवो सि' त्ति दूरीकरणं, 'निक्कारणवच्छलो सि' त्ति अणुवाओ कयग्घालावेसु, 'संभरणीओ अहं' ति आणत्तियादाणं, एवमाइ भणिऊण गओ भइरवाऽऽयरिओ सह सीसेहिं । कुमारो वि पक्खालिऊण सरीरं पविट्ठो निययाऽऽवासं । परावत्तिऊण य वीरवेस डिओ सेजाए । मुहत्तमेत्तं च निद्दासुहमणुहविऊण विबुद्धो पाहाउयतूररवेण । काऊण य पभायकिचं उवविट्ठो अत्थाइयामंडवे । खणंतरेण य वीसज्जियअत्थाणो गओ कणगवइगेहे । अन्भुडिओ कणगवईए। दिन्नं आसणं । उवविट्ठो तत्थ । निसन्ना य तदंतिगे कणगवई । पारद्धो य विणोओ । पढ़िया य कणगवईए एक्का पहेलिया, अवि य"तणुयंगी सुपओहरभारकंता गुणन्निया सरला । वच्चइ पुरिसेण समं नारिं मोत्तूण का अन्ना?" ॥५०॥४९५०॥ ।
कुमारेण भणियं- 'कावोडी' । कणगवईए भणियं—'नाह ! तुम पि पढसु पहेलियं' । 'जइ एवं, तो सुण* “गंभीरो वररयणो, सुपओ निच्चं पि देवयाकलिओ। वरनक्को, न समुद्दो, न नरो, न गओ भणेयव्यो" ॥५१॥४९५१॥ १०
कणगवईए लहिऊण भणियं–हुँ, 'पासाओ'। एवं च अन्नोन्नपहेलिया-हियालिया-बिंदु-मइपभिईहिं गोटुिं काऊण गओ सो निययाऽऽवासे । समइक्वंते य रयणीए पढमजामे वीसज्जिऊण सव्वं परियणं पसुत्तो सह मित्तेहिं । खणमेत्तेण
५९२
१. कबोडी पा० ।। २. हुं नास्ति पा० ।।