________________
गुणधम्मस्स कहाणयं
सिरिसंति- * दट्ट निराउहं तं कुमरो वि हु मेल्लए नियं खग्गं । अभिट्टा ते दोन्नि वि पयंडभुयदंडजुज्झेण ॥४२॥४९४२॥ नाहचरिए कत्तरिघाएहिं दढं जुझंती जा खणंतरं एक । ता दढनिययभुयाहिं कुमरेणेसो समकंतो ॥४३॥४९४३॥
आरसिऊणं जंपइ 'सुपुरिस ! मेल्लेहि तुज्झ सिद्धो है । भणसु य ज ते रुइयं, जेणं साहेमि अवियप्पं ॥४४॥४९४४॥ तो कुमरेणं मुक्को भणिओ 'जइ भद्द! तं सि मह सिद्धो। तो कुण ज भणइ इमो जडहारी किंपि किर कज्ज' ॥४५॥४९४५॥ भणियं च खेत्तवइणा 'तुह माहप्पेण चेव एयस्स । जहचिंतियदिन्नफलो सिद्धो सव्वुत्तमो मंतो ॥४६॥४९४६॥ ता भणसु तुमं जं किंचि वंछियं जेण तं पसाहेमि । जम्हा हु देवदंसणममोहमिह होइ सप्पुरिस !' ॥४७॥४९४७॥ कुमरेण तओ भणियं 'जइ भणियव्वं अवस्स तो कुणसु । मज्झ बसे तं भजं' तेण वि नाणेण नाऊण ॥४८॥४९४८॥ भणियं 'होही एवं कामियरूवत्तणेण तुह कुमर ! । कामियरूवत्तं पुण मज्झ पसाएण तुह होही' ॥४९॥४९४९॥
एवं च वरं दाऊण गओ वेयालो । इयरेण वि सिद्धमंतेण भणियं—'महाभाग ! सिद्धो मह मंतो तुज्झाऽणुभावेण, संपन्नं मह समीहियं, जाया दिव्या दिट्ठी, उल्लसियं अमाणुसोचियं वीरियं, समुप्पन्ना अन्न चिय देहप्पहा, ता किं १०
भणामि तुम ? को सुमिणे वि तुमं मोत्तूण अन्नो एवंविहं परोक्यारेक्करसियं मग्गं पडिवज्जइ ? अहं च तुम्ह गुणेहिं * उवगरणीकओ न सक्कणोमि भासिउं 'गच्छामि' त्ति सकञ्जनिटुरया, 'परोवयारतप्परो सि' त्ति अत्थेण चेव, दिदुस्स
१. इमं पा० ।। २. जुझेहिं जे० त्रु० ।। ३. मम जे० का० ।। ४. सुविणे का० ।। ५. त्रु० विना- सकुणोमि जे० । सकुणोमि पा० का० ॥ ६. अत्था पा०