SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए खुतिय ते तिन्नि वि जणा । तओ जाव कुमारो उत्तरदिसाए कराल करवालवावडकरो चिट्ठइ, ताव य— फोडतो इव गयणं, पूरंतो इव दिसामुहे सयले । भरमाणो व्व गिरिवरे, बहिरेंतो इव जयं सयलं ॥३१॥४९३१॥ संजाओ निग्घाओ, फुट्टा य मही तड़ त्ति दोखंडा । तेण य विवरेण तओ विणिग्गओ अह नरो एगो ||३२||४९३२ ॥ 'अइकुडिलकसिणकेसो दीवयसमजलजलंतनयणिल्लो । अइकढिणपीणबाहो अच्छुन्नय- वियडवच्छयलो ॥३३॥४९३३॥ वित्थिण्णकडिपएसो दीहरथिरथोरजंघियाजुम्मो । जलभरियजलयवण्णो निसाहसमथोरपायतलो ॥३४॥४९३४॥ कारभरियगयणो दीसंतो जमभडो व्व पञ्चक्खो । अह जंपिउं पवत्तो 'रे रे रे पाव ! गयलज्ज ! ||३५|| ४९३५ ॥ दिव्यं गणाभिकामुय ! सइवायरियाण अहम ! निल्लज्ज ! । किं न तए हं नाओ वसमाणो एत्थ प्राणम्मि ? ॥ ३६ ॥४९३६ ॥ नामे मेहणाओ खेत्तवई अइपयंडमाहप्पो ? । पूयं मज्झ अकाउं आढवसि य मंतसिद्धिं ति ॥३७॥४९३७॥ सो वि रायपुत्तो तुम वेयारिओ अणजेणं । ता अणुहव फलमिहि दुन्नयचरियस्स निययस्स' ॥ ३८ ॥ ४९३८ ॥ इय भणिय सिंहनायं मेल्लइ खयकालनायसारिच्छं । तं सोउं ते तिन्नि वि पडिया भूमिए दिसिवाला ॥३९॥४९३९॥ तो कुमरेणं भणिओ 'रे ! रे ! किं गज्जसे इमं तं सि । जलरहियजलहरो इव सक्कज्ज्रपरिवजियमणज्ज ! ॥४०॥४९४०॥ जइ अत्थि तुज्झ सत्ती, माहप्पं वीरियं च इह किंचि । तो एहि एहि सिग्घं' तं सोउं आगओ एसो ॥४१॥४९४१॥ १. बहिरंतो पा० विना ।। २ ° या जुयलो त्रुं० का० ॥ ३ °रपायालो त्रु० विना ॥। ४. य पा० ॥ गुणधम्मस्स कहाण ५९०
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy