________________
गुणधम्मस्स कहायणं
सिरिसंति- हुयवहसिहसरिच्छअइपिंगलदीहरजडनिहायओ, विरहियसोहगरुयतिक्कोणयदीसिरसीसभायओ। नाहचरिए भुंडभालु चिबिडुब्भडनासिगु बक्कय पिंगलऽच्छओ, फालदंतु करहोटुसमुन्नय-निन्नयलहुयवच्छओ ॥२३॥४९२३॥
रहसयबाहुजुयलु लंबोयरु विसमयकडिविहायओ, थूलजंघु ओव्वद्धयपिंडिउ छप्पयविसमपायओ। . वंकदेहु बहुरक्खपसोहियसयलयअंगुवंगओ, करयलसंगहियतिइंड सदसणकिरियसंगओ ॥२४॥४९२४॥ तं एरिसयं समितयं कुमरु निएवि धएण जुत्तयं । वियरावइ वरआसणं, न य सो बिसइ निएवि ससासणं ॥२५॥४९२५॥ ५
उवविठ्ठो य नियए कट्ठासणे । पणमिऊण य पुच्छिओ कुमारेण-'भयवं ! किमागमणप्पओयणं ? साहेहि, जेण संपाडिज्जई' । भणियं च तेण–'कुमार ! गुरुआणाकरणमेव अम्हाणप्पओयणं, जओ पेसिओ हं भयवया भइरवाऽऽयरिएणं तुज्झाऽऽहवणनिमित्तं' । तओ पुच्छियं कुमारेण–'कत्थ भयवं भइरवायरिओ चिटुइ?'। तेण भणियं
'नयरबाहिरियाए अमुगपएसे' त्ति । कुमारेण भणियं—'जइ एवं, तो गच्छह तुभे, अहं पुण पभाए समागमिस्सामि'। * एवं च पडिवजिऊण निग्गओ परिवायगो । एत्थंतरम्मि य पढियं कालनिवेयएण, अवि य'संपाविऊण उदयं तत्तो वित्थारिऊण य पयावं । मउलावियतेयभरो संपइ अत्थमइ दिणनाहो ॥२६॥४९२६॥ सव्वस्स वि एस गई दिणे दिणे पयडइ व्व लोयाण । देवयपूयाईयं ता कुणह पओसकरणिज्ज' ॥२७॥४९२७॥ १. अइदीहरपिंगलजड का० ।। २. चुंडुभालु जे० का० ॥ .