________________
गुणधम्मस्स
कहाणयं
सिरिसंति-ॐ एवं च निसामिऊण उटुिओ कुमारो, काऊण य संझायालकरणिज्ज, वीसज्जिऊण सेवयजणं, पेसिऊण य वयंसए, नाहचरिए निसण्णो पल्लंके । निद्दासुहमणुहवंतस्स समइक्ता रयणी । पाहाउयतूररवेण य विउद्घो । एत्थंतरम्मि य पढियं पुणो
वि कालनिवेयएण, अवि य'एसो उग्गमइ रवी कुणमाणो सयलसत्तउवयारं। निन्नासियपडिवक्खो, तुम पिता कुणसु करणिलं' ॥२८॥४९२८॥ एयं च सोऊण उढिओ कुमारो । कयं च गोसकरणिजं । तओ महया भडचडयरेणं गओ भइरवाऽऽयरियसमीवं । दिवो ५ य वग्यकत्तीनिसण्णो भइरवाऽऽयरिओ । अन्भुटुिओ यऽणेण कुमारो । पणमिओ पाएसु कुमारेण । दाऊण य आसीसं, दंसिऊण य नियवग्घचम्म भणिओऽणेण कुमारो, जहा—'उवविससु एत्थं' ति । गुणधम्मेण भणियं'भयवं ! न जुत्तमेयं अवरनरवइसमाणत्तणेण मंखलीकाउं । किंतु न तुम्ह एस दोसो । अवि य इमीए सयलनरवइसेवियाए रायलच्छीए दोसो त्ति, जेण भयवंतो वि सीसजणे वि अम्हारिसम्मि नियआसणप्पयाणेण एवं वाहरति । भयवं ! तुम्हे मम दूरट्ठिया वि गुरुणो चेव' त्ति । तओ निययपुरिसुत्तरीए निविट्ठो कुमारो । थेववेलाए चेव १० भणियमणेण—'भयवं ! कयत्थो सो देसो नयरं गामो पएसो वा जत्थ तुम्हारिसा पसंगेणाऽवि आगच्छंति, किमंग पुण उद्दिसिउं? ति, ता अणुग्गिहीओ अहं तुम्हेहिं सयमागच्छंतेहिं । जडहारिणा भणियं-'निरीहा वि गुणसंदाणिया
१. पुणो वि नास्ति पा० ।। २. च पा० विना ।। ३. एवं पा०॥ ४, पा०विना- "ए य भणि त्रु० का०1"ए भणि जे०॥ ५. °णुग्गहीओ जे० का०॥