________________
सिरिसंति- नाहचरिए
गुणधम्मस्स कहायणं
अहवा वि हु सुहकम्मं गव्वं च सुहं च तह य संखं च । मारियगं जूयंस, तहेव नाणं समक्खाहि ॥१४॥४९१४॥ सुरभोजं तह मारिं घयसत्तं तह तुरंगसंजुत्तं । हाणिं च वयसु पंडिय ! भणाहि संपत्तय तह य ॥१५॥४९१५॥ को वा गईए धाऊ, संबोहेहि य तहा घयाईयं । चायम्मि को व धाऊ भणाहि तह वि सविवक्खं तु ॥१६॥४९१६॥ संबोहेहि य तियसं, को वा इह देसियाण आहारो । जंपेहि तह य रोयं सोहंत भणसु तह इंदं ॥१७॥४९१७॥ हा ! समरवेगरयमिइ एयं च कह वयइ भणसु य विरोह । इय विसमजाइमेयं पिययमे ! पण्हुत्तरं कहसु' ॥१८॥४९१८॥
तओ तीए भणियं - 'पुणो वि पढसु' । पुणो वि पढियमणेण । सुइरं चिंतिऊण य भणियं कणगवईए, जहा'अइविसमं पि लद्धमेयं अमरसहागयं' ति । एवं च खणमेत्तं अच्छिऊण गओ नियगेहे, अवि यउद्वित्ता य पुणो वि हु वच्चइ निययम्मि चेव गेहम्मि । मज्जिय-जिमिय-विलित्तो जावऽत्थाणे जिओ कुमरो ॥१९॥४९१९॥ आगंतुं पडिहारो ताव य पणमित्तु विहियकरकमलो । विन्नवइ 'सामि ! दारे चिटुइ परिवायगो एगो ॥२०॥४९२०॥ १० तुम्हाण दंसणत्थं समागओ एत्थ ता ममाऽऽएस । वियरह, जमिह विहेमी' इय भणिए भणइ तो कुमरो ॥२१॥४९२१॥ 'गच्छ पवेसेहि तयं', तत्तो तेणं विसज्जिओ एसो । पत्तो कुमरसमीवे दिवो य इमो कुमारेण ॥२२॥४९२२॥ अवि — १. सारं जे० ॥ २. च कह नास्ति जे० ॥ ३. पण्होत्तरं का०॥
५८५