________________
सिरिसंतिनाहचरिए
सह कणगवईए । घेत्तूण य कणगवई गओ नियनयरे । दिन्नं च तीए पहाणं सव्वसामग्गिसंजुयं उत्तुंगं धवलहरं । तओ य बीयदिवसे गओ तीए भवणं, निविट्टो य दिन्नासणे । समादत्तो य विणोओ पण्हुत्तराईहिं । भणियं च कणगवईए जहा- 'नाह ! निसुणेहि ताव पण्हुत्तरमेगं' । कुमारेण भणियं - 'पढसु' । पढियं च तीए, अवि य—
'को विण्हुवाइ सद्दो १ ? को वा वि हु सोक्खवायगो तह य २ ? |
को वा वि चयइ लच्छि ३ ? को वि सिग्धं पयंपेइ ४ १ ॥ ९॥४९०९ ॥
वा विदुक्खवाई ५ ? को वा निंदा विवक्खवाइ ६ ? त्ति । भणसु पहाणं च तहा ७, सत्तुसमूहं च तह वयसु ८ ॥१०॥४९१०॥ को वा वि चयइ निद्दं ९ ? मज्जायावायगो धणी को वा १०? । किं वा वि भणसु सत्थं जं सत्तुसमूहविद्दवणं ॥ ११ ॥४९११॥ संसाखरंति य पयं केरिसयं वा वि वयइ आयासं ? । किं वा वि जोइणो इह इच्छंति सया ? त तं ता तं' ॥ १२ ॥ ४९१२ ।। तओ कुमारेण लहिऊण भणियं असं सा रं' । कणगवईए जंपियं— 'सांमि ! संपयं तुमं पढसु' । तओ १० पढियं कुमारेण अवि य
‘भण लोहमभिप्पायं च पावयं भणसु तह य अंत्थाणं । तुरयं लाहं च तहा मायंगं तह य अक्खेहि ॥१३॥४९१३॥
१. ताब नास्ति पा० ॥ २. सामिय ! त्रु० ॥। ३. अत्ताणं त्रु० का० ॥
गुणधम्मस्स कहायणं
५८४