SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए सह कणगवईए । घेत्तूण य कणगवई गओ नियनयरे । दिन्नं च तीए पहाणं सव्वसामग्गिसंजुयं उत्तुंगं धवलहरं । तओ य बीयदिवसे गओ तीए भवणं, निविट्टो य दिन्नासणे । समादत्तो य विणोओ पण्हुत्तराईहिं । भणियं च कणगवईए जहा- 'नाह ! निसुणेहि ताव पण्हुत्तरमेगं' । कुमारेण भणियं - 'पढसु' । पढियं च तीए, अवि य— 'को विण्हुवाइ सद्दो १ ? को वा वि हु सोक्खवायगो तह य २ ? | को वा वि चयइ लच्छि ३ ? को वि सिग्धं पयंपेइ ४ १ ॥ ९॥४९०९ ॥ वा विदुक्खवाई ५ ? को वा निंदा विवक्खवाइ ६ ? त्ति । भणसु पहाणं च तहा ७, सत्तुसमूहं च तह वयसु ८ ॥१०॥४९१०॥ को वा वि चयइ निद्दं ९ ? मज्जायावायगो धणी को वा १०? । किं वा वि भणसु सत्थं जं सत्तुसमूहविद्दवणं ॥ ११ ॥४९११॥ संसाखरंति य पयं केरिसयं वा वि वयइ आयासं ? । किं वा वि जोइणो इह इच्छंति सया ? त तं ता तं' ॥ १२ ॥ ४९१२ ।। तओ कुमारेण लहिऊण भणियं असं सा रं' । कणगवईए जंपियं— 'सांमि ! संपयं तुमं पढसु' । तओ १० पढियं कुमारेण अवि य ‘भण लोहमभिप्पायं च पावयं भणसु तह य अंत्थाणं । तुरयं लाहं च तहा मायंगं तह य अक्खेहि ॥१३॥४९१३॥ १. ताब नास्ति पा० ॥ २. सामिय ! त्रु० ॥। ३. अत्ताणं त्रु० का० ॥ गुणधम्मस्स कहायणं ५८४
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy