________________
सिरिसंतिनाहचरिए
पुणो वि तीए समप्पियाई कुमारीसहत्थगुत्थाई पवरकुसुमाई, विलेवणं तंबोलं च । कुमारेण वि घेत्तूण निबद्धाई, नियुत्तिमंगे कुसुमाई, विलित्तो अप्पा विलेवणेणं, मोत्तूणं आवीलं सवाणियं तंबोलं, दिन्नो य तीए पारितोसियं हारो । तओ पुणो वि भणियमिमीए जहा— 'कुमार ! कुमारी किंचि विष्णवेइ, ता विवित्तमाइसउ कुमारो' । कुमारेण वि पलोइयाई पासाई । समोसरिओ परियणो । भणियमिमीए, जहा— 'कुमार ! कुमारी विष्णवेइ, पढमदंसणे चेव 'तुझ म समपिओ अप्पा, पहाए य वरमालं खिविस्सामि, परं जाव कोवि मम समओ न पुण्णो ताव न विसयाऽऽ सेवणं ५ पइ किंचि तुमए अहं वत्तव्वा' । कुमारेण वि भणियं— 'एवं होउ, को एत्थ दोसो ?' त्ति । तओ पभायसमए संजाओ सयंवरामंडवो । गओ य एसो मंडवं । उवविट्ठा य सव्वे वि नियनामंकेसु आसणेसु । समागया य सूरमुत्ति व्व नियरूपहाहिं असेस पि मंडवं पराभवंती कणगवई । पडिया य दिट्टिगोयरं तद्दंसणागयाणं सव्वेसि पि नरवईणं, निवडियाओ य तेसिं दिट्ठीओ जमगसमगं तदंगे । एत्थंतरम्मि य लेहिया वामकरगहियपत्तया उन्नामियदाहिणहत्था य सव्वेसिं राईणं नाम-गुण-परक्कम - कुल-गोत्तकित्तणाई कुणमाणी, दंसंती य सव्वे वि पत्तेयं पत्तेयं समागया गुणधम्मसयासं । तओ समारोविया उभयखंधेसु सहत्थगुत्था महुयरझंकारमुहला सिवकुसुममाला, डिया य तस्स पासे । तओ राइणा सक्कारियसम्माणिया निग्गंतूण गया सव्वे वि निय- नियाणेसु । कुमारस्स वि पहाणलग्गे करावियं पाणिग्गहणं १. कुमार नास्ति पा० ॥ २ °मओ अपुण्णो त्रुं० ॥। ३. पुण्णो न ताव वि° पा० विना ||
गुणधम्मस्स कहायणं
५८३