________________
सिरिसंतिनाहचरिए
#मकीमें की क
पेच्छ विसयाssसत्ता हरिणाईया वयंति जह निहणं । हरिणो सद्दे सत्तो न हु पेच्छइ अत्तणो मरणं ॥ ३७॥४८९७॥ रूबम्मि जहा सलहो पडइ पदीवम्मि मोहिओ संतो । आसत्तो य रसम्मि मच्छो फुरुफुरइ थैलखित्तो ॥ ३८॥४८९८ ॥ गंधम्म समासत्तो उरगो जह सहइ तिव्वदुक्खाई । फासेण य तिक्खकुसचडुणमह सहइ करिणाहो ॥ ३९ ॥ ४८९९॥ इय एवंविहविसए चयंति धण्णा खणेण सप्पुरिसा । कणगवइवइयरेणं जह गुणधम्मेण परिचत्ता ॥४०॥४९०० ॥
एत्थंतरम्मिय भालयलनिवेसियकरकमलमउलेणं विण्णत्तं चक्काउहेणं, जहा- 'भयवं ! को एस गुणधम्मो, जेण खणमेत्तेण चैव विसया परिचत्ता ? का वा सा कणगवई ? केरिसो य तीए वइयरो, जो तस्स विसयपरिच्चागकारणं संजाओ ?' त्ति | भयवया भणियं - 'सोम ! सुणसु'
" अस्थि इहेब जंबुद्दीवे दीवे भारहे वासे सोरियपुरं नाम नयरं, जंच
सुविभत्ततिय- चउक्कं, आरामुज्जाण - दीहियाइण्णं । वरसरबरेहिं जुत्तं, संसोहियं तरुवरगणेहिं ॥१॥४९०१॥ चउहट्टयमग्गेणं विरायमाणं कयाणयजुएणं । किं वा वि हु भणिएणं ? सग्गो इव तं पुरं रम्मं ||२|| ४९०२ ॥ तत्थ य अस्थि दढधम्मो नाम नरवई, जो य
पयपालणेक्कनिरओ पणमंतमहानरिंदमउडेहिं । मसिणीकयपयवीढो निक्कंदियवेरिसंघाओ ||३||४९०३ ॥
१. सम्मी पा० ॥ २ गलखि पा० । ३. चेव पा० विना नास्ति । ४. सुण जे० का० ।। ५. सुसोहियं पा० ।। ६. वा बहु बहुएणं त्रु० । बा वि हु बहुएणं का० ॥
गुणधम्मस्स कहायणं
५८०