________________
सिरिसंति
र
芹芹洗荠荠法兰
जायं च तत्थ नामं खंदिलजीवस्स देवदत्तो त्ति । तत्थ वि तमेव वसणं जायं अणिवत्तयं तस्स ||२५|| ४८८५|| जा सव्वं पि हुदव्यं विणासियं तेण ताव मज्जट्टा । पविसरइ चोरियाए ईसरसेटुिस्स गेहम्मि ||२६|| ४८८६ ॥ जा गहिऊण सुवणं निग्गच्छइ ताव कोट्टवालेण । दिट्टो तओ य बद्धो पाडेंउं लउडपहरेहिं ॥२७॥४८८७ ॥ सुइरं कयत्थिऊणं तत्तो य विणासिंओ इमो तेहिं । मरिऊणं उववन्नो थोरियमहिसत्तणेणेसो ॥ २८ ॥ ४८८८॥ गुरुभारकिलंतेणं तत्थ वि सहियाइं विविहदुक्खाई । मरिऊणं उबवण्णो पुणो वि अह माणुसो चेव ॥ २९ ॥ ४८८९ ॥ वडवयम् गामे गिविंणो सेक्खरायनामस्स । नंदाए भारियाए नामेणं सोमराओ ति ॥३०॥४८९०॥ जाव वयत्थो जाओ उप्पन्नं ता पुणो वि तं वसणं । तत्थ वि अइमत्तेणं वोलेंती तेण ठाणेणं ॥ ३१ ॥ ४८९१ ॥ दिट्ठा अइरुववई उत्तुंगे जोव्वणम्मि बट्टंती । सिरिमाला नाम सुया गिहवइणो सूरनामस्स ॥३२॥४८९२॥ सा उट्ठिऊण तेणं आलिंगित्ताण झत्ति परिभुत्ता । तो 'कन्नयाविणासी' काऊणं ठक्करेणेसो ||३३|| ४८९३॥ उप्पाडिऊण लिंगं वसणे छेत्तूण मारिओ एसो । भमिही दुरंतकालं अणोरपारे भवे भीमे” ॥३४॥४८९४॥ 'इय चक्काउह ! एसो दोसो तुह मज्जसंतिओ कहिओ । विसया वि अइदुरंता भुजंता दिंति दुक्खाई ॥ ३५॥४८९५॥ "विसयपमायपमत्ता जीवा हिंडंति भवकडिल्लम्मि । जत्थ सहति दुहाई नाणारूबाई घोराई ॥ ३६ ॥ ४८९६ ॥
१. गहब पा० । २. पा० विना सेक्करा जे० । सेक्खरा त्रु० सिक्खरा का० ॥। ३. हेंडंति त्रु० ॥
खंदिलकुलपुत्तयस्स
कहाणय
५७९