________________
सिरिसंतिनाहचरिए
"अत्थेत्थ जंबुदीवे दीवे इह भारहम्मि खेत्तम्मि । नयरगुणाण निहाणं नयरं सिरिपुहवितिलयं ति ॥ १ ॥४८६१ ॥ तत्थथि पुइचंदो राया नीसेसलोयविक्खाओ । तस्स पिया गुणकलिया सुरसुंदरिनामिया अस्थि ||२||४८६२ ॥ एत्तो य तम्मि चेव य नयरे कुलपुत्तओ बसइ सययं । नामेण चंदराओ बहुगुणगणभूसिओ पडो ||३||४८६३॥ तस्सऽस्थि चंदकंता भज्जा नामेण जोव्वणसमग्गा । ताणं च अस्थि पुंत्तो सुपसिद्धो खंदिलो नाम ||४||४८६४॥ सो वढतो कमसो संपत्तो पवरजोव्वणभरम्मि । परिणाविओ य पिउणा खंदसिरिनाम वरभज्जं ॥ ५ ॥ ४८६५ ॥
अन्नयाकयाई सो जणओ तस्स चंदराओ त्ति । गुरुरोएणऽक्कंतो पंचत्तं पाविओ झत्ति ॥६॥४८६६॥ काऊण मयगकिचं सयणेणं खंदिलो गिहाहिवई । उविओ पालइ गेहं असेससयणेहिं परियरिओ ॥७॥४८६७॥ अह अन्ना काई जायं अइदारुणं महावसणं । मज्जम्मि अइमहंतं पियइ य निचं पि सो मइरं ॥ ८॥४८६८ ॥ वेच्चेइ विविहदव्यं फेडेइ चउप्पयं च धन्नं च । तत्तो य वारिओ सो मित्तेहिं हिएक्कनिरएहिं ॥९॥४८६९ ॥
'मित्त ! चयसु एयं वसणं बहुसिटुलोयपरिहरियं । मज्जम्मि अइपसत्तो हारइ नीसेसगिहसारं ||१०||४८७०॥ सिद्धेहिं परिहरिज्जइ, निंदिजइ जणवएहिं सव्वेहिं । भन्नइ य मत्तवालो, विरूवरूवो तहा होइ ॥ ११ ॥ ४८७१ ॥ हारेइ कज्जयालं, जंपइ फरुसाई विविहवयणाई । नासइ सव्वं नाणं, सई मई जाइ निन्नासं ॥१२॥४८७२॥
१. उत्तो त्रु० ॥
१०
खंदिलकुल
पुत्तयस्स
कहाणय
५७७