SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ बारसमं भवग्गहणं सिरिसंति- * पुचिल्लो दिसिवालो आणा-णिद्देसकारओ अहयं । अहवा वि किंकरो हे आइसियव्यो सया कालं' ॥१६०॥४७६०॥ नाहचरिए इय भणिऊणं अप्पइ उवयारं सामिसालचलणग्गे । भयवं पि हु सम्माण कारावइ तस्स अणुरूवं ॥१६१॥४७६१॥ तओ तम्मि सम्माणिए समाणे गए य नियद्वाणम्मि दक्खिणाऽवराभिमुहं संपट्ठियं चक्कं । गयं च वरदामतित्थासण्णे । तत्थ वि वरदामदेवकुमारो तहेव पाहुडं गिण्हिऊण, तं चेव भणिऊण, सम्माणं च पडिच्छिऊण * गओ नियभवणे । * तओ पुणरवि समुत्रलियं चक्करयणं अवरदिसाए । तत्थ वि गंतूण ठियं पभासतित्थासन्ने । तओ पभा सतित्थकुमारो वि समागओ गहिऊणाऽऽहरणाइयं, तहेव समप्पिऊण गओ सट्ठाणं । तयणंतरं च चक्करयणं वलियमवरुत्तरेणं, वचंतं च कमसो सिंधूए महाणईए पुबिल्लकूलेणं पत्तं सिंधुदेवयाभवणस्स पच्चासन्ने । तत्थ वि काऊण सन्निवेसं कड़गस्स निविट्ठो सीहासणे मणसीकाऊण य सिंधुदेवि डिओ तयभिमुहो । तओ यमणि-कणग-रयणनिम्मियअईवउत्तुंगरम्मभवणम्मि । निवसंतीए सिरिसिंधुदेविपवराए सुसुहेण ॥१६२॥४७६२॥ वररयणकिरणकब्बुरियमासणं चलइ तक्खणं चेव । जाणित्तु तओ गिण्हइ सिणाणसामग्गियं सव्वं ॥१६३॥४७६३॥ १. "लणेसु त्रु० ।। २. "रूयं पा० ।। ३. अवरुत्तरदि° पा० विना ।। ४. तं का० ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy