SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ बारसमं भवग्गहणं सिरिसंति- गिण्हइ य ण्हाणवीटं, पहाणपणवण्णरयणविच्छुरियं । अइजच्चवालियाफोसनिम्मियं कयचमक्कारं ॥१६४॥४७६४॥ नाहचरिए गिण्हइ य पवरकलसे, मणि-कंचण-रुप्पनिम्मिए पवरे । अण्णं पि हु सामग्गि आभरणाई सुवत्थाई ॥१६५॥४७६५॥ एवं संगहिऊणं संपत्ता नरवइस्स पासम्मि । काऊणं च पणाम, अप्पइ कोसल्लियं सव्यं ॥१६६॥४७६६॥ भणइ य 'तुब्भं सामिय ! आणा-निद्देसकारिणी अहयं । सेच्छाए मज्झ पाणा निओइयव्वा तए णिचं' ॥१६७॥४७६७॥ एवं च आणं पडिवजिऊण काऊण य विणयपडिवत्तिं गया सभवणं । संतिसामिणा वि चम्मरयणे समारोविऊण ५ पेसिओ सेणावई पच्छिमखंडसाहणत्थं । समागओ य तं वसीकाऊण । तओ कयपूओवयारं चलियं चक्करयणं । पत्तं च वेयड्ढतले । कओ य वसवत्ती वेयड्ढकुमारदेवो । समागओ य* * सयमेव उग्घाडिऊण खंडप्पवायगुहं 'किरिमालयदेवो । पविसइ य जाव तत्थ सेणाहिवई ताव तम्मज्झे उम्मुग्ग-निम्मुग्गाभिहाणाओ दुवे महाणईओ, महंधयारं च तत्तो य वट्टइ । रयणनिवेसियचम्मेणं पविट्ठो लोगो, कागणिरयणेण य करेइ भवयं पन्नासजोयणप्पमाणाए गुहाए एगूणवन्नासं रविबिंबसन्निगासाई मंडलाइं । एवं च जाव १० निग्गयं सव्वं सेन्न ताव आवायचिलाएहिं सह पवत्तमाओहणं । खणमेत्तेण य निजिया ते । तओ ते दूरमोसरिऊण सिंधुमहाणइपुलिणे वालुयासत्थरए उत्ताणया अवसणा निचला निष्फंदा नियकुलदेवए मेहमुहे देवे सुमरंति । ते य तेहिं ५६३ १. पा० विना- जयकालियाफास त्रु० जे० । जच्च कालियाफोस का० ।। २. तुम्हं त्रु० ॥ ३. किरमा का० ॥ ४. तस्स मज्झे जे० ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy