________________
सिरिसंतिनाहचरिए
उडिऊण गया नियवासभवणे, सुहंसुहेणं गन्भमुव्वहइ । पत्ते य पसवसमए पसूया एसा सुरकुमारसरिसं दारयं । कयं च से निवत्तबारसाहस्स सुमिणयाऽणुसारेण 'जम्हा सुमिणए जणणीए चक्कं दिडं, तम्हा होउ एस चक्काउहो नाम' ति । वडूढए देहोवचएणं कलाकलावेण य जाव पत्तो मयरद्धयरायभवणे जोब्बणे । तओ जोव्वणत्थं नाऊण कराविओ अगाणं रायकण्णगाणं पाणिग्गहणं ति । अन्नया य बद्धाविओ आउहसालाए परिवालएण, जहा'बद्धाविजसि नरवर ! अजं तुह आउहाण सालाए । हयसूराऽऽयवपसरं अरयसहस्सेहिं परिगूढं ॥ १५२ ॥ ४७५२ ॥ उप्पन्नं वरचक्कं विच्छाइयसयलपहरणनिहायं । इय नाऊणं सामिय ! जं कायव्वं तयं कुणसु' ॥ १५३ ॥। ४७५३ ॥ तं सोऊण संती कार अट्टाहियं महामहिमं । कयपूयं तं चक्कं निग्गच्छइ आउहघराओ ॥ १५४ ॥ ४७५४ ॥
तओ तयणुमग्गेण सबलवाहणो दुवालसजोयणाऽऽयाम कयखंधावारनिवेसो चक्कवट्टिसमयमणुवत्तमाणो पयट्टो संतिणाहो । तं च चक्करयणं पुव्वाभिमुहं पयट्टं गंतुं, अवि य
जक्खसहस्ससमेयं आयासतलेण जाइ सोभतं । वरपंचवण्णकुसुमोवसोहियं दित्तचच्चिकं ॥ १५५ ॥ ४७५५ ॥
एवं च कमेण वचतं तं पत्तं मागहतित्थपञ्चासन्नसमुद्दवेलाकुले । तत्थ य विहियकडयसन्निवेसो निसन्नो भो सीहास । तओ समुद्दमज्झटुवालसजोयणद्वियमागहतित्थाहिबमागहकुमारतियसस्स आसणं चलइ । तत्तो
१. यवतेअ अ ० ॥ २. 'हस्सोवपरि° पा० विना ||
बारसमं भवरगहणं
५६०