________________
सिरिसंतिनाहचरिए
बारसम भवग्गहणं
लंतबहलधूलिपडलविलुत्तलोयणपसरचंचलतरतुरयपवरपरिवाहणरसविसेसऽक्खित्तमाणसस्स, कयाइ तिणि-साइविणिम्मियघणघणारावबहिरियदियंतरालरहवरचरियाभरमणुहवंतस्स, कयाइ विउसजणसुपसंसियपण्हुत्तराइविसिटुविणोयप- रायणस्स समइक्कंताणि पणुवीसं वाससहस्साणि । एत्थंतरम्मि य वीससेणनराहिवेण अहिसित्तो रज्जाभिसेएण, परिणाविओ य अणेगाओ बालियाओ । भंजए य सुनिकाइयभोगहलियकम्मविसेस । सयलंतेउरप्पहाणा य तस्स जसमई नाम देवी । सा अण्णया य कयाइ रयणीए सुहपसुत्ता सुमिणयं पेच्छइ, अवि यअइनिसियतिक्खधारं, तेयवसुप्पन्नबहकरालिल्लं । अरयसयनिम्मियतणु पेच्छइ एयारिसं चक्कं ॥१४९॥४७४९॥ वयणेणोयरमज्झे पविसंत पेच्छिऊण पडिबुद्धा । लीलायंती सहसा उडेउं जाइ पइपासे ॥१५०॥४७५०॥ साहइ य 'देव ! अजं रयणीए सुहपसुत्तिया अहयं । पेच्छित्तु महाचक्कं सुमिणम्मी उढ़िया झत्ति' ॥१५१॥४७५१॥
तं च सोऊणं भणिया संतिणाहेण, जहा – 'भद्दे ! मह पुव्वजम्मंतरभाया दढरहनामो सव्वटुसिद्धमहाविमाणाओ १० चविऊण समुप्पनो तुज्झ गढभे, ता तुमं नवण्हं मासाणं अद्धटुमदिवसाऽहियाणं पुत्तं पसविहिसि । सो य जोव्वणत्थो समाणो मम रज्जधुराधरणधोरेओ भविस्सई'। तं च सोऊण भणियमिमीए– 'एवमेयं तुम्ह पसाएण हवउ', त्ति भणमाणी
१. णम्मि पा० बिना ।। २. मम जे० ।। ३. 'दुसिद्धिमहा त्रु० का० ॥