________________
सिरिसंति- नाहचरिए
एवंविहे य गहसंगणे समागए पहाणलग्गे संजाए सुहमुहुत्ते पवाइए पयाहिणाणुकूले भूमिसप्पिंसि मारुए जयावहेसुबारसमं सव्वसउणेसु निष्फण्णसव्वसस्संसि मेइणीतलम्मि जेटुबहुलतेरसीए भरणीनक्खत्तसंगए ससके पसूया एसा पसरंतकंति- भवग्गहणं समुदयविणिज्जियसयलतेयस्सितेयं नियरूवोहामियतिहुयणं तत्ततवणिज्जवण्णं दारयं ।
एत्थंतरम्मि य असरिसपुण्णपदभाराणुभावओ समुजोइयं सव्वं पि तेलोकं, अणुभूओ सव्वसत्तेहिं वि सुहाणुभावो । एयसमयम्मि य कंपियाई दिसाकुमारीण आसणाई, अवि य
थर-थर-थरंति कंपति झत्ति दिसिकुमरिहिं आसण अद्धरत्ति । तं पेक्खिवि चित्ति चमक्कियाओ ओहीए नियंति सुविभियाओ ॥३३॥४६३३॥ जिणजम्मु मुणवि अहलोइयाओ आवंति अटु दिसकुमरियाओ । सिंगारु करेविणु अइसुतारु आवहिं जिणजम्मणभवणदारु ॥३४॥४६३४॥ 'जय जय सामिणि ! देवि! भराडीए! नीसेसह थीवग्गह सारिए!। जय जय रयणकुच्छिसंधारिए ! जय जय भव्यलोयउद्धारिए ॥३५॥४६३५॥
५३८
१. सबिम्हियाओ जे० | सुविम्हियाओ त्रु० का० ।। २. दिसिकु त्रु० का०॥