SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ बारसम भवग्गहणं सिरिसंति नियइ करपसरहयसयलअंधारयं, सव्वजीवाण नयणाण सुहकारयं, नाहचरिए पंचवण्णेहिं रयणेहिं कयसंचयं, पेच्छए देवि तं विविहरयणुच्चयं १३ । धूमनिवहेण निचं पि परिवज्जियं, अग्गिकुंडम्मि पवरम्मि परिसंऽियं, सोमसारिच्छजालाहिं पजलंतयं, पेच्छए हुयवहं देवि दिप्पंतयं १४ । इय सुमिण निएविणु, मणि विहसेविणु, उटुइ सामिणि निद्दखइ। पुणु जायवि रायह, चित्तविसायह, अक्खइ सयलु मरालगइ ॥१०॥४६१०॥ तं च समायन्निऊण पहटुमुहपंकएण साहाबियमइमाहप्पविणिच्छियसुविणत्थेणं भणियं, राइणा- 'अत्थ-भोगसोक्खपयरिसेहिं सह नवमासऽद्धऽटुमदिवसमाणकालाइक्कमेण ते पुत्तजम्मो भविस्सइ । सो य पुत्तो जोव्वणमणुपत्तो उक्विटुलटु-वण्ण-लावण्ण-सोहग्गाइएहिं संपुण्णो भविस्सइ, तहा पणयाऽणेयमहारायाहिरायसिरकमलावबद्धकिरीड* कोडिजडियमणिमसिणियपायवीढो सयलमहिवलयविलयानाहो वित्थिण्णविपुलबलवाहणो राया भविस्सई' । तव्वयणं च १० समायन्निऊण दुगुणयरससमाणियपहरिसाए ‘एवमेव भवउ' त्ति भणमाणीए सम्म संपडिच्छियं । अब्भणुन्नाया य नरवइणा गया नियवासभवणे, चिंतेउं च पवत्ता । अवि य ५३४ १. सोमसमसरिसजालाहिं पा० विना ।। २. से पुत्ते जे०७० ।। ३. पत्ते पा० विना ।। ४. संपुग्ने जे० का०।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy