________________
बारसम भवग्गहणं
सिरिसंति
नियइ करपसरहयसयलअंधारयं, सव्वजीवाण नयणाण सुहकारयं, नाहचरिए
पंचवण्णेहिं रयणेहिं कयसंचयं, पेच्छए देवि तं विविहरयणुच्चयं १३ । धूमनिवहेण निचं पि परिवज्जियं, अग्गिकुंडम्मि पवरम्मि परिसंऽियं, सोमसारिच्छजालाहिं पजलंतयं, पेच्छए हुयवहं देवि दिप्पंतयं १४ । इय सुमिण निएविणु, मणि विहसेविणु, उटुइ सामिणि निद्दखइ।
पुणु जायवि रायह, चित्तविसायह, अक्खइ सयलु मरालगइ ॥१०॥४६१०॥ तं च समायन्निऊण पहटुमुहपंकएण साहाबियमइमाहप्पविणिच्छियसुविणत्थेणं भणियं, राइणा- 'अत्थ-भोगसोक्खपयरिसेहिं सह नवमासऽद्धऽटुमदिवसमाणकालाइक्कमेण ते पुत्तजम्मो भविस्सइ । सो य पुत्तो जोव्वणमणुपत्तो
उक्विटुलटु-वण्ण-लावण्ण-सोहग्गाइएहिं संपुण्णो भविस्सइ, तहा पणयाऽणेयमहारायाहिरायसिरकमलावबद्धकिरीड* कोडिजडियमणिमसिणियपायवीढो सयलमहिवलयविलयानाहो वित्थिण्णविपुलबलवाहणो राया भविस्सई' । तव्वयणं च १०
समायन्निऊण दुगुणयरससमाणियपहरिसाए ‘एवमेव भवउ' त्ति भणमाणीए सम्म संपडिच्छियं । अब्भणुन्नाया य नरवइणा गया नियवासभवणे, चिंतेउं च पवत्ता । अवि य
५३४
१. सोमसमसरिसजालाहिं पा० विना ।। २. से पुत्ते जे०७० ।। ३. पत्ते पा० विना ।। ४. संपुग्ने जे० का०।।