________________
बारसम भवग्गहणं
सिरिसंति- * "जइ ह निद्दपमायं काहं तो उत्तमा इमे सुमिणा । मे हम्मिहिंति अन्नेहिं पावपरिणामसुमिणेहिं ॥११॥४६११॥ नाहचरिए तम्हा देवय-गुरुजणसंबद्धकहाहिं रयणिसेसमहं । निगमेमि," इई चिंतिय तहेव राई तयं खवइ ॥१२॥४६१२॥
राइणो वि पुरओ पढियं कालनिवेयएण, अवि य'नियकरनियरपसरनिद्दारियतमरिउ गरुयडंबरो, पयडियपयडरूवजणहियकरबहुसुपयत्थवित्थरो । निययपयावपूरपच्छाइय-बहुतेयस्सिमंडलो इय रवि उग्गमेइ तुमयं व नरेंद ! सुरत्तमंडलो ॥१३॥४६१३॥ इय एरिसए पभायए सयलजणाण सकजसाहए । नरवइ ! कुण नियकज्जयं जं निचंपि नरेंदकजयं ॥१४॥४६१४॥
एयं च निसामिऊण समुव्वेल्लमाणभुयजुयलो समुटुिओ नरनाहो । आइट्ठा य पडिहारा, जहा- 'लहुं हक्कारेह अटुंगमहानिमित्तजाणए अटु उवज्झाए । तेहिं वि आएसाणंतरमेव हक्कारिया ते, समागया य कयकोउयमंगलोवयारा पुरओ डाऊण भणिउमाढत्ता, अवि य'वद्धसु जएण (ग्र.७०००) नरवर !, बद्धसु विजएण, बद्धसु धणेण । वद्धसु कोद्वारेणं, बद्धसु भंडारनियरेण ॥१५॥४६१५॥ १० *वद्धसु बलेण, बद्धसु बंधवनिवहेण भिन्चवग्गेण । वद्धसु य वाहणेहिं, वद्धसु अंतेउरेण तुम' ॥१६॥४६१६॥
एवं च बद्धाविऊण निसण्णा दिन्नासणेसु । तओ गाविया य जवणियंतरिया देवी । पुप्फ-फलभरियपाणिपल्लवो
५३५
१. सबंधक त्रु० ।। २. पहायए पा० विना ।। ३. दृश्यतां चतुर्थ परिशिष्टम् ।।