________________
बारसम
सिरिसंतिनाहचरिए
भवग्गहणं
चंडकरपसरहयतिमिरघणडंबरं, पयडियाऽसेसधरवलय तह अंबर, विविहसयवत्तसंडाण सुवियासयं, पेच्छए दिणयरं देवि उन्भासयं ७ । किंकिणीनियरकयाहुरझंकारयं, सण्हवरपट्टसियसिचयकयसारयं, कणयमयसरल-दिढदंडसुनिबद्धयं, पेच्छए देवि अइरम्म सुमहद्धयं ८। विविहवरकुसुममालाहिं उरुमालियं, सरससिरिखंडपुंडेहिं सोहालियं, सच्छसुसुयंधनीरोहसंपुण्णयं, पेच्छए सामिणी कुंभमन्भुण्णयं ९ । तरुवराइण्णपालीए सुपरोहियं, कमलकल्हारसयवत्तसुपसोहियं, नक्क-चक्काइजलजीवसंखुण्णय, पउमवरसरवरं नियइ जलपुण्णय १०। गरुयकल्लोल- मालाहिं सुविसोहियं, नक्क-चक्काइजलजीवसंखोहियं, दूरदिट्ठीए दीसंतपरपारय, पेच्छए सायरं देवि बहुनीरयं ११। धयवडाडोयमालाहिं धुव्वतयं, कणयमयखंभभित्तीहिं दिप्पंतयं, नयणमणसुहयरं, जीवदीसंतयं, वरविमाणं तयं नियइ वियसतयं १२।
५३३