________________
सिरिसंतिनाहरिए
बारसम भवग्गहणं
सेयकुंदेदु-दहि-खीरसमवन्नयं, सत्थपरिभणियसुपमाणलहुकण्णयं, उड्ढकयदीहनंगूलवरदंडयं, पेच्छए देवि मयनाहमुदंडयं १ । तयणु चउदंत थिर थोडसुंडारयं, गलियमयसलिलअलिवलयसुहकारयं, सेयउवचइयउत्तुंगतणुधारयं, पेच्छए गयवई सयलकरिसारयं २ । पुण वि तिक्खग्गसिंगेहिं विलिहंतयं, तह य सुइसुहयसद्देण तडतयं, सुद्धवरधवलवण्णेण रायंतयं, पेच्छए गोविसं देवि सुमहतयं ३ । पुण वि वियसंतपउमासणे संऽियं, पणयजणवरपयाणम्मि उक्कंऽियं, वणगइंदेहिं अभिसेयसिचंतयं, नियइ लच्छि महादेवि सुपसंतयं ४ । तयणु अलिवलयनिवहेण परिचुंबियं, गुच्छबहुकुसुमभारेण परिलंबियं, पवरंगधेण महमहियदिसिचक्कयं, नियइ वरकुसुममालाजुयं सक्कयं ५। झरियवरअमयनिव्ववियजीवोहयं, कुमुयसंडाण निचं पि पडिबोहयं, चंदिमापूरनिव्ववियमहिमंडलं, पेच्छए देवि संपुण्णससिमंडलं ६।
५३२
१. वरं का० ।।