________________
सूरस्स रायस्स कहाणयं
सिरिसंति- सयलंतेउरियाणं मज्झम्मिं नायगा महादेवी । नामेण सूरवेगा विजाहरवंससंभूया ॥७॥४५७३॥ नाहचरिए सो तीए समं भोए भुंजतो जाव अच्छए ताव । अण्णेण नरवरेण उवणीया कण्णगा पवरा ॥८॥४५७४॥
* नामेणं रइचूला तं परिणित्ता य तीए सह भोए । जा भुंजइ आसत्तो ता परिचत्ताओ-अन्नाओ ॥९॥४५७५॥
एतो उवरिं तु तुहं वंतरिदेवीए अक्खियं सव्वं । तत्थ य तुम महायस ! दाणाइफलेण विउलेण ॥१०॥४५७६॥ * मरिऊण एस जाओ पुत्तो सिरिवीरसेणरायस्स । आवइकाले वि दढं संजुञ्जसि विविहभोगेहिं" ॥११॥४५७७॥
तो एयं सोऊणं मुच्छाए निमीलियच्छिपत्तपुडो । धरणीयलम्मि पडिओ गयचेयन्नो य नरनाहो ॥१२॥४५७८॥ वाउद्दाणाईहिं सत्थो जाओ खणेण तो भणइ । 'सामिय ! पयर्ड सव्वं जायं मह जाइसरणाओ ॥१३॥४५७९॥ इण्हिं तु विरत्तो हं अचंताऽसारभवसरूवाओ । ता देहि मज्झ दिक्खं संसारुत्तारणिं धीर !' ॥१४॥४५८०॥ भय पि भणइ ‘सुंदर ! मा हु पमायं खणं पि हु करेज' । 'इच्छं' ति भाणिऊणं राया पविसरइ नयरम्मि ॥१५॥४५८१॥ चउहि वि कंताहि समं आलोचेऊण निच्छयं काउं । रजम्मि उवइ पुत्तं जेटु सिरिसेहरं नाम ॥१६॥४५८२॥ चउहिं वि देवीहिं समं पहाणबहुपरियणेण य समग्गो । गंतूण सूरिपासे पव्वज्जं लेइ भत्तीए ॥१७॥४५८३॥ एवं वयं गहेउं काऊणं संजम विसुद्धं तु । आउयकाले पत्ते मरिऊणं जाइ सुरलोए ॥१८॥४५८४॥ चविऊण देवलोगा सुमाणुसत्ताइणा कमेणं तु । पाविस्सइ मुत्तिसुहं खविऊणं सब्बकम्माई ॥१९॥४५८५॥