________________
दसमेक्कारसभवग्गहणाई
सिरिसंति- एसो सो तुह कहिओ जो पुव्वं सूइओ मए राय ! । नामेण सूरराओ आवइकाले वि सुहभागी" ॥२०॥४५८६॥ नाहचरिए 'दाणाईधम्मस्स वि ता जइ भो ! एत्तियं फलं जायं । तो सव्वविरइरूवस्स होइ नणु सव्वपडिपुण्णं ॥२१॥४५८७॥
ॐता तत्थेव पयत्तो कायव्यो होइ बुद्धिमंतेहिं । एत्थंतरम्मि राया मेहरहो जंपए नमिउं ॥२२॥४५८८॥
'जइ एवं तओ ताय ! जाव रज्जसुत्थं करेमि, ताव महावायवससंखुब्भमाणमहासायरसमुटुंतकल्लोलमालावलयचंचलतरं माणुसत्तणं सहलीकरिस्सामि सव्वविरइमहाभारसमुबहणेणं' ति। भयवया भणियं- 'मा पडिबंध करिज्जासि' । 'इच्छं', ५
ति पडिवजिऊण गओ निययगेहे । भणिओ य दढरहो, जहा- 'भाइ! पडिवजसु रजभरुबहणं, अहं पुण पडिवजामि * अट्ठारसमहासीलंगसहस्सभारं,' ति । तं चाऽऽयन्निऊणं तिब्वयरसंवेगरसपरावसीकयमाणसेण विण्णत्तं दढरहेण, जहाॐ देव ! निसुयं मए वि तायवयणारविंदविणिग्गयं धम्मदेसणावयणं, ता अहं पि तुब्भे चेवाऽणुपव्वइस्सं'। तओ तन्निच्छयं
वियाणिऊण अहिसित्तो रज्जे रज्जधुराधरणपच्चलो मेहसेणो नाम नियपुत्तो, जुवरायत्ते य दढरहसुओ रहसेणो त्ति । सयं ॐच दढरहसमेओ काऊण अढाहियाइकिच्चं पडिवन्नो जणयसयासे चउहिं रायसहस्सेहिं सत्तहिं य सुयसएहिं समेओ,
पव्यजं, ति । तत्थ य संवेगाइसयाओ सहेइ सव्वमुवसग्गाइयं, अवि यनिरावयक्खोनिययम्मि देहे अप्पाणयंनिच्चुतवेण सेहे।धिईबलेणं सययं समग्गोसज्झाय-झाणाइसुणिच्चलग्गो॥१॥४५८९॥
गुत्तीहिंगुत्तो समिओमहप्पा निचंपिजेणंदमिओदुरप्पा बंधेइ तित्थंकरनामगोत्तं वीसाएकाणेहिं इमेहिं पत्तं॥२॥४५९०॥ *१. दृश्यता तृतीयं परिशिष्टम् ।। २. मह जे०॥
५२७