________________
पढम-बितिय
भवग्गहणाई
सिरिसंति- पडिबुद्धा, असंभता य गया पइणो सगासं, साहिओ जहाविहिं सुमिणगो तस्स । तेणाऽवि सुविणनाहचरिए यमायण्णिऊण गुरुहरिसभरभरिजमाणमाणसेण णियमइमाहप्पेण सम्मं परिभाविऊण भणिय, जहा - 'देवि ! णियकुल
णहयलमंडणभूयं पुत्तजुयलं ते भविस्सइ'। सा य ‘एवं होउ देव-गुरुपसाएण' [त्ति?], भणिऊण गया णियवासभवणं । पसूया य कालेणं सुयजुयलं । तं च दट्टण समुद्धाइया वेयवसखलंतगइपयारा ल्हसंतउत्तरिल्ला खसंतसंजमिजंतणीवीबंधा सासभराऽऽबूरिज्जमाणहियया पियंक ग्याभिहाणा दासचेडी, पत्ता य सिरिसेणणिवसमी जोडियकरकमलमउला य विन्नवेइ, जहा'जयउ जियसयलणरवइसिरकमलोवुज्झमाणवरआणो । गुरुविरियविजियवीरो अप्पडिहयसासणो देवो ॥८॥३४॥ किंच
वड्ढसु पीईए तुम जम्हा अभिणंदिया महादेवी । णिययसमए पसूया सुयजुयलं ससि-रविसरिच्छं' ॥९॥३५॥ * तं सोऊणं राया धाराहयवरकयंबकुसुमसमं । उव्वहमाणो देहं दाउं परितोसिय तीए ॥१०॥३६॥ आणवइ मंतिवग्गं 'बद्धावणयं करेह अइरम्म' । तेहिं वि 'तह' त्ति सम्मं वयणं संपाइयं रण्णो ॥११॥३७॥
कहं च वद्धावणयं पवत्तं ? अवि य
६
१. सुमिणमा जे०। २. त्तरिजा पा० ।। ३. किंतु पा० ।।