________________
सिरिसंतिनाहचरिए
सजलघणरसियसमसद्दतूराउलं तोसवसपसरणच्चंतबरपाउलं । अन्नमन्नस्स हीरतसिरवासयं, विविहकज्जेहिं धावंतबहुदासयं ॥१२॥३८॥ हरिसभरणिब्भरुब्भंतसामंतयं, हारतुट्टंतपूरतगिहअंतयं ।
तोसपुण्णच्छलोट्टंतबहुखुज्जयं, कंचुईबग्गकीरतगुरुयोज्जयं ॥ १३ ॥ ३९ ॥ विविहदीणाइदिज्जुंतवरदाणयं, सयलणियगोत्तकिज्जंतसम्माणयं ।
सव्यमुच्चंतणिवगोत्तिजणबंधयं, किं च बहुणा उ ? कयसोक्खसंबंधयं ॥ १४ ॥ ४०॥ ति । एवं च कमेण वित्ते बद्धावणयमहूसवे, पत्ते य णामकरणवासरे कंयाई कुमाराण णामाई, पढमस्स इंदुसेणो, यस बिंदु ति । वड्ढिया देहोवचएणं जाव जाया अटुबारिसिया ताव गिण्हाविया कलाओ, अवि यहकलापमुहाओ सउणरुयंताओ गणियसाराओ । बाहत्तरं कलाओ झत्ति समग्गाओ सिक्खविया ॥ १५॥४१॥ अन्ना सत्थाई समग्गविन्नाणसंपउत्ताइं । जा सिक्खिया कुमारा ता पत्ता जोव्वणभरम्मि ॥ १६ ॥ ४२ ॥ णाणाविहकीलाहिं कीलंता मुइयमाणसा जाब । चिंटुंति ताव णयरे जं संजायं तयं सुणह ॥ १७ ॥ ४३ ॥ " इह चेव भरहवासे मगहाविसयम्मि अत्थि सुपसिद्धो । धण-कण रयणसमिद्धो अयलग्गामो त्ति वरगामो ॥१॥ ४४ ॥ १. बत्ते पा० का० ॥ २. कया य कु० जे० ॥। ३. दृश्यतां चतुर्थ परिशिष्टम् ।।
पढमभववणणे कवि कहाण
७