________________
सिरिसंतिनाहचरिए
कण्णतपाली व जहा गयस्स, चीरस्स अग्गं व जहा धयस्स । नारीण चित्तं व जहा नरस्स, सरीरचेट्ठा इव वानरस्स ॥४८९॥४३८०॥ किं वेस रक्खिज्जइ नो सुरेहिं, न य दाणवेहिं, न य माणवेहिं ।
न रक्खसेहिं, न य भक्खसेहिं, न य ओरसेहिं, न य पोरसेहिं ॥४९० ॥ ४३८१ ॥ न अत्थएहिं न य सत्थएहिं न महब्बलेहिं, न य सव्वलेहिं ।
न बंधवेहिं, न य निद्धएहिं, न गोहणेहिं, न य सद्धणेहिं ॥४९१॥४३८२ ॥
एवं वियाणित्तु इमं सरूवं सव्वस्स धम्मस्स विवक्खभूयं । तम्हा विवज्रेह इमं तु सोयं, करेह धम्मं भवसिंधुपोयं”॥४९२॥४३८३॥ एवं तव्वणं पुणो वि सत्थो नराहिवो जाओ । वच्चंतेसु दिणेसुं जं जायं तं निसामेह ॥ ४९३ ॥ ४३८४ ॥ अह वच्छरायकुमरो आलोच्चइ सह नियाहिं भजाहिं । 'भुंजावेमि नरेंदं जइ तुम्हाणं पि पडिहाइ' ॥९९४॥४३८५॥ वृत्तं च ताहिं 'पिययम ! निवस्स नो जुञ्जए गिहाणयणं । जइ तुह एसा इच्छा तो देहि तहिं जहिच्छाए' ॥४९५॥४३८६॥ भइ इमो विहु 'कंते ! एवं न य गोरवो हवइ कोइ । ता आणेमि इहं चिय, करेमि नणु गोरवं सव्वं ॥ ४९६ ॥ ४३८७॥ दइयाहिं पडिभणियं ‘पिययम ! जइ एस निच्छओ तुज्झ । ता आणेहि, परं नो दंसेयव्वा उ तस्सऽम्हे' ॥४९७॥४३८८॥ ' एवं ति होउ' पडिवजिऊण आमंतए निवं गंतुं । जंपइ नराहिवो वि हु 'न निमंतइ कोवि नरनाहे ॥ ४९८ ॥ ४३८९ ॥
१. पोरुसेहिं जे० । पोरिसेहिं का० ॥
सूरस्स रायस्स
कहाण
५०८