________________
नाहचरिए
सूरस्स रायस्स कहाणयं
तह कहवि रंजिया सा तेण वियड्ढेण जह विचिंतेइ । “मारेउं अप्पाणं रक्नेमि इमस्स नणु जीयं" ॥३३४॥४२२५॥ एवं अवहट्ट अणेयरूवं तु चिंतमाणीए । कुमरस्स जीवियत्थं व नाइ निद्दा समायाया ॥३३५॥४२२६॥ नाऊण तयं सुत्तं कुमरो उठेइ वीरियसहाओ । मत्तावलंबदारेण देइ करणं महासत्तो ॥३३६॥४२२७॥ गिण्हित्तु खोडिमेगं विक्खित्तेण पुण वि करणेण । आरुहइ गवक्खम्मी, खोडिं पक्खिबइ सेज्जाए ॥३३७॥४२२८॥ कढित्तु मंडलग्ग दीवयछायाए प्राइ निहुयंगो । अइतारतरलदिट्ठी दस वि दिसाओ पलोयंतो ॥३३८॥४२२९॥ एवं च जा निरिक्खइ पमायपरिवजिओ खणं ताव । वायायणदारेण निएइ मुहकमलमेग सो ॥३३९॥४२३०॥ तं दटुणं कुमरो "एयं तं किंपि होहिही कजं" । इय चिंतिऊण सुढिओ विसेसओ होइ अपमत्तो ॥३४०॥४२३१॥ तेण वि मुहकमलेणं निरिक्खियं सव्वओ तयं भवणं । तो पुणरवि ओसक्कइ पविसइ तयणंतरं हत्थो ॥३४१॥४२३२।।
वरमुद्दालंकरिओ कोमलललियंगुलीसणाहिल्लो । नहमणिकिरिणकरंबियपगहियधूमोसहीवलओ ॥३४२॥४२३३॥ * तह य गुरुघायवियणावहारसंगहियवीयवलओ या । निग्गच्छइ तो धूमो फूमियमेत्ताओ वलयाओ ॥३४३॥४२३४॥ १०॥
तेणं च वासभवणं भरियं अइबहलधूमपडलस्स । कुमरो वि तयं दटुं नियडत्थो ाइ दारस्स ॥३४४॥४२३५॥ * पविसित्तु कुमरसेज्जाए जाव फरिसेइ सो करो खोडिं । ता दक्खयाए कुमरेण घाइओ खग्गघाएण ॥३४५॥४२३६॥
१. सुधिओ जे० । मुडिउ का० ।।
४९५.