________________
सिरिसंतिनाहचरिए
तो भणइ वच्छराओ 'जइ एवं चिटुऊ इमो ताय ! । अञ्चतमरणभीओ, अहमजं जामि पाहरिओ' ॥३२२॥४२१३ जंपइ सेट्ठी 'वच्छय ! पाहुणओ तं सि, नेय मह किंचि । भुत्तं अज्ज वि दव्वं, आयत्तो नेय मह तं सि ॥ ३२३ ॥४२१४॥ कह पाहरिओ वच्चसि तं वच्छय ! एत्थ मरणकज्रेण ? । ता वीसमसु सुहेणं, बच्चउ एसेव पाहरिओ' ॥ ३२४॥४२१५॥ तो कुमरेण भणियं 'चिटुउ एसो उ मरणभयभीओ। वच्चिस्सामि अहं चिय न य एत्तो किंचि वत्तव्यं' ॥३२५॥४२१६॥ अहं मुणेउं बीसज्जइ दुगुणदुक्खसंतत्तो । चिंतइ य "सुपुरिसाणं परोवयारम्मि चेव मई ॥ ३२६ ॥ ४२१७॥ अयं पुण पाविट्ठो एवंविपुरिसरयणखयकारी । धूयामिसेण जाओ पुरिसाणं धूमकेउ” त्ति ॥ ३२७॥४२१८॥ जावेवं सो चिंतइ ता कुमरो वालिऊण तं पुरिसं । आरुहइ उवरिमतले अचंतं हिदुतुटुमणो ॥३२८॥४२१९॥
वि बहुपया सोयं काऊण कुणइ नियकम्मं । सिरिदत्ता विहु कुमरं एंतं दणं चिंतेइ ॥ ३२९॥४२२० ॥ “अहह! अहो ! अइरूवं, अहह ! अहो ! लोणिमा सरीरस्स । अहह अहो ! सोंडीरं, अहह अहो ! पुरिसरयणमिणं॥३३०॥४२२१॥ धी ! धी ! मह जीएणं अणत्थबहुलेण पावपउरेणं । एवंविहपुरिसाणं जं संजायं विणासयरं” ॥३३१॥४२२२॥ एवं चिंतंतीए तीए पासम्म निययसिज्जाए । उवविडो सो कुमरो कुणइ समं तीए उल्लावं ॥ ३३२ ॥ ४२२३॥ नाणाविहदेसीहिं नाणाविहकव्वरसविसेसेहिं । अइरंजिया इमेणं सा बाला सव्वकुसलेणं ॥ ३३३॥४२२४॥
१. हट्टु जे० ॥। २. इंतं पा० विना । ३. "यसेजाए पा० विना ।।
सूरस्स रायस्स कहाणय
४९४