________________
सिरिसंति- नाहचरिए
सूरस्स रायस्स कहाणयं
पेच्छइ य तस्स मज्झे पवरनरं वरसहाए उवविटुं । नियपरिवारसमग्गं तं दटुं पुच्छए कंचि ॥२९८॥४१८९॥ 'किंनामयपुरमेयं ? किंनामो एत्थ नरवई एस?' | साहेइ सो वि "सुंदर ! न होइ एयं पुरं किंचि ॥२९९॥४१९०॥ किंतु इह नाइदूरे भूतिलयं नाम पट्टणं अत्थि । तत्थऽत्थि रायसीहो राया सिरिवइरिसीहो ति ॥३००॥४१९१॥ तस्स य इट्ठो सेट्ठी असेसपुरलोयनायगो अस्थि । बहुरिद्धिभरसमिद्धो सुपसिद्धो दत्तओ नाम ॥३०१॥४१९२॥ तस्स य वरभजाए सिरियादेवि त्ति नामधेयाए । जाया पहाणकन्ना पञ्चक्खा मयणघरिणि व्व ॥३०२॥४१९३॥ सा जोव्वणम्मि पत्ता असेसरूवाइगुणगणसमग्गा । नामेण सिरिदत्ता जणणी-जणयाण अइभत्ता ॥३०३॥४१९४॥ तीए य महादोसो संजाओ जोव्वणम्मि पत्ताए । जो सोवइ पाहरिओ सो मरइ न एत्थ संदेहो ॥३०४॥४१९५॥ जइ पुण नो पाहरिओ सोवइ तो मरहिं सत्त पण पुरिसा । तो रण्णा सो भणिओ 'वच्च तुम सेटि ! अडवीए॥३०५॥४१९६॥ मा जणखओ भविस्सइ नयरम्मिं तुज्झ धीयदोसेण । नियपरियणं गहेउं वच्चसु, मा तं चिरावेहि ॥३०६॥४१९७॥ एएण कारणेणं सो सेट्ठी निययपरियणसमग्गो । मोत्तूण वसिमदेसं संपत्तो एत्थ अडवीए ॥३०७॥४१९८॥ काऊण य धवलहरं पासोवासेसु परियणगिहाई । चोराईण भएण य करेइ उत्तुंगपायारं ॥३०८॥४१९९॥ ता पहिय ! इमो सेट्ठी पच्चक्खो तुज्झ चेव, किं बहुणा ? । एयं च सन्निवेसं दत्तउरं नाम सुपसिद्धं ॥३०९॥४२००॥
१. किंचि पा० विना ।। २. "मधिजाए त्रु०। मवेजाए पा० ।। ३. °णसमेया का०।। ४. "रावेह जे०।।