________________
सिरिसंतिनाहचरिए
सूरस्स रायस्स कहाणय
जेत्थु करगहिय सियकत्तिया रक्खसा, जत्थ विगराल दीसंति बहुभेक्खसा ।
जत्थ अइघोररूवा उ रक्खसिगणा जत्थ अन्ने वि एवंविहा निग्घिणा ॥२३९॥४१३०॥ तत्थ य एगपएसे वत्थालंकारभूसियसरीरा । रुयइ सदुक्खा नारी तो पुट्ठा बच्छराएण ॥२४०॥४१३१॥ 'किं एवं अइकरुणं रोविज्जइ भीसणे मसाणम्मि ? । साहेहि मज्झ एवं अक्कहणिज्जं जइ न होइ' ॥२४१॥४१३२॥ तो तीए पडिभणिय 'किं तुह एयाए मज्झ चिंताए ? । जत्थ कहिपि विचलिओ वच्चसुतं तत्थ रे मुद्ध ! ॥२४२॥४१३३॥ जंपेइ वच्छंराओ 'भद्दे ! किं भणसि एरिसं वक्कं । किं दुक्खियसत्ताणं दुक्खंतगवेसणमजुत्तं ? ॥२३२॥४१३४॥ सप्पुरिसाणं च इमं महावयं जं दुहत्तसत्ताणं । नियसत्तीए निचं उवयारं चेव कुव्वंति ॥२३३॥४१३५॥ किं न वि पढिजमाणं निसुयं एवं सुविउसवग्गेहिं । भद्दे ! वयणममोहं सुपसिद्धं चेव सव्वत्थ' ॥२४५॥४१३६॥ "आजम्मं चिय पयई एसा इह होइ सुपुरिसजणाण । जं दुहियपरजणाणं पाणेहिं वि करहिं उवयारं" ॥२४६॥४१३७॥ भणइ 'जइ सुपुरिसाणं एयं, तो किं समागयं तुज्झ ? । किर घयं सुगंध, किमागयं गोव्वरस्स तहिं? ॥२४७॥४१३८॥ जइ किर सीहो सूरो, किमागयं भद्द! तत्थ हरिणस्स? । जइ कप्पदुमो फलिओ, एरंड्दुमस्स किं आयं?'॥२४८॥४१३९॥ बोल्लइ य वच्छराओ 'कहं तए कुपुरिसो अहं नाओ?'जंपइइमा वि 'जेणं अइबालो दीससे तं सि' ॥२४९॥४१४०॥
१०
४८७
१. फलओ पा० विना ।।