________________
सिरिसंतिनाहचरिए
ताणं च रायराओ वियरावइ पवरतुंगधवलहरं । सव्वं पि हु सामग्गिं पेसित्ताणं भणइ कुमरं ॥२१५॥४१०६॥ 'वच्छ ! तुमं पि हु गेहसु सुजीवणं किंपि मह पसाएण' । तो भणइ वच्छराओ 'न जीवणं किंपि गिण्हामि ॥ २१६ ॥ ४१०७ ॥ किंतु तुह पायजुयलं ओलग्गिस्सामि एवमेवाऽहं । देह य मज्झ पसायं विसज्जियव्यो सयं देव' ! ॥ २१७ || ४१०८ ॥ डिवन्नं राएण वितव्ययणं 'होउ एवमेवेयं' । एवं च जंति दियहा ओलग्गतस्स नरनाहं ॥२१८॥ ४१०९ ॥ कुइय धन्नाईहिं अक्खणं नरवई कुमरगेहे । अन्नम्मि दिणे रण्णा सो न वि वीसज्जिओ कहवि ॥ २१९ ॥ ४११० ॥ सुत्तो य नरवरिंदो नियवासहरस्स मज्झयारम्मि । परिवेढियं च सहसा वासहरं जामइल्लेहिं ॥ २२०॥४१११॥ कुमरो वि वच्छराओ कराल करवालवावडकरग्गो । थक्को दुवारदेसे सुविणीओ पवरभिच्चो व्व ॥ २२१॥४११२ ॥ संजयम्मि निसी निसुणइ राया रुयंतियं रमणि । अइकरुणउच्चसद्देण नाइ अचंतदुहिय व्व ॥ २२२॥४११३॥ तं निसुणंतस्स नराहिवस्स कारुण्णरससमग्गस्स । एइ न कहमवि निद्दा कयावराह व्य जह नारी ॥ २२३ ॥ ४११४ ॥ आभासिया य तत्तो नरवइणा जामइल्लया पुरिसा । ते वि हु कहवि पमाया सुत्ता नो देति पडिसद्दं ॥ २२४॥४११५ ॥ तो वच्छराय कुमरोजंप 'आइसह देव ! जं कर्ज' । राया वि भणइ 'अजं किं न वि वीसज्जिओ सि तुमं ? ' ॥ २२५ ॥ ४११६॥ 'आम' ति तेण बुत्ते, 'अहो ! पमाओ मए कओ गरुओ । बीसन्जिओ सि जं नवि, ता संपइ जाहि नियठाणे ॥ २२६ ॥ ४११७॥ १. देह इमं च प जे० ॥। २. पडिवयण पा० विना ॥। ३. यसुहडो पा० विना ||
१०
050202020509
सूरस्स रायस्स कहाणय
४८५