________________
सिरिसंतिनाहचरिए
पुवकइवंदणा सुजणदुजणविवेगो य
तेलोक्कविहियसतिं तावियवरकणयनिघससमकंतिं । महमोहविडवितिं वदामि जिणेसर संतिं ॥४॥४॥ दुव्वारमारकरिकरडवियडकुंभयडपाडणपडिटुं । तवखरणहरकरालं णमिमो गुणसूरिखरणहरं ॥५॥५॥ कविरायचक्कवट्टि बंदे सिरिइंदभूइमुणिनाहं । जस जले तेल्लं पिव वाणी सव्वत्थ वित्थरइ ॥६॥६॥ वंदामि भद्दबाहुं जेण य अइरसियबहुकहाकलियं । रइयं सवायलक्खं चरियं वसुदेवरायस्स ॥७॥७॥
वंदे सिरिहरिभदं सूरि विउसयणणिग्गयपयावं । जेण य कहापबंधो समराइच्चो विणिम्मविओ ॥८॥८॥ ॐ दैक्खिन्नइंधसूरिं नमामि वरवण्णभासिया सगुणा । कुवलयमाल ब्व सुहा कुवलयमालाकहा जस्स ॥९॥९॥ ॐ पणमामि सिद्धसूरिं महामतिं जेण सव्वजीवाण । पञ्चक्खं पिव रइयं भवस्सरूवं कहाबंधे ॥१०॥१०॥
अण्णे वि एवमाई जयंतु सव्वे वि जे पहाणकई । णामग्गहणेण वि जाण होइ अम्हारिसो पयडों ॥११॥११॥ कह सुयणो वण्णिज्जउ जो पेच्छंतो वि मंगुलं कव्वं । निययसहावेण चिय न जंपए तग्गय दोसं ॥१२॥१२॥ पत्थुयपबंधसमए वण्णिजइ कह णु दुजणो एत्थं ?। वण्णिजंतो वि न जो दुजणपयई परिचयइ ॥१३॥१३॥ १. मयमोह पा०।। २. 'श्रीगुणसेनसूरिसिंहम्' इत्यर्थः।। ३. 'दाक्षिण्यचिहरिम् उद्योतनसूरिम्' इत्यर्थः ।। ४. श्री सिद्धर्षि नामसूरिम्, इत्यर्थः ।। ५. 'उपमितिभवप्रपञ्चाकथानाम्नि' ग्रन्थे इत्यर्थः ।। ६. पा०प्रतावत्र प्रतिशोधकेन गाथाद्वयं लिखितमस्ति । तन्मध्यात् प्रथमगावाप्रमाणः प्रतेः पत्राशस्त्रुटितः, सरस्वती प्रार्थनारूपा द्वितीया गाथा उपलभ्यते, सा चेयम् - 'कुंदेदुज्जलवण्णा जिणिंदवयणारविंदसंभूया । वसउ वयणे इयाणिं अम्हाण सरस्सई देवी' ||२|| यद्यपि गाथाद्वयस्यास्य स्थानं शोधकेन न निर्दिष्टम्, तथाऽपि एकादशगाथानन्तर सम्भाव्यते तत् । जे० का० प्रत्योरिद गाथाद्वयं नास्त्यतः सम्भाव्यते यदेतद् ग्रन्थकारकृतं नाऽपि भवेत् ।।