________________
सिरिसंतिनाहचरिए
॥ श्रीसिद्धाचलतीर्थमण्डन श्रीआदिनाथस्वामिने नमः ॥
॥ श्रीधुलेवातीर्थमण्डन श्री ऋषभदेवस्वामिने नमः ॥ || श्रीजीरावलातीर्थमण्डन श्रीपार्श्वनाथस्वामिने नमः || || नमोऽत्यु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स || || नमोऽत्यु णं पढमाणुओगधराणं थेराणं ॥ कलिकालसव्वण्णु-आयरियभगवंतसिरिहेमचंदसूरीण गुरुदेवेहिं आयरियभदंतसिरिदेवचंदसूरीहिं विरइयं
सिरिसंतिनाहचरियं
|| नमः श्रीशान्तिनाथाय ॥
सरलंगुलिदल पडलं नहमणिकर केसरं नर-सुरालिं । तेलोक्कसिरीनिलयं जिणपहुपयपंकयं नमह ॥ १ ॥१॥ दोसासंगविमुक्कं तमरयरहियं सुवित्तमकलंकं । पयडियपउरपयत्थं णमामि णाभेयवरसूरं ॥२॥२॥ नमिरसुरा - ऽसुर-नरसिरकिरीडगुरुरयणकिरणकब्बुरियं । बहुदुरियदारुपरसुं वंदे किमजुयलं ॥३॥३॥
१. अस्माभिरस्मिन् ग्रन्थे पद्यक्रमाङ्को द्विविधः दर्शितः । प्रथमः मूलकथाऽवान्तरकथयोरनुसारेण द्वितीयस्तु यावन्ति पद्यानि तेषां सर्वेषामपेक्षया गम्यः ।।
************
मंगलाचरणं
9