________________
सिरिसंतिनाहचरिए
एवं कयप्पणामो उग्घाइयघोरविग्घसंघाओ । सिरिसंतिनाहचरियं संतिकरं वण्णइस्सामि ॥ १४ ॥ १४ ॥ पंडिञ्चपडणत्थं ण चेव एयं अहं पवक्खामि । किंतु जिणणाहसंकहभत्तीए परव्वसत्तणओ ॥१५॥१५॥ धम्मोव सणत्थं च किंचि भव्वाण तह य संघस्स । संतिनिमित्तं च इमं पारद्धं मंदमइणा वि ॥ १६ ॥१६॥ जह भर पुच्छिणं कहियं सिरिउसंभसामिणा एयं । तत्तो कमेण कहियं जिणेहिं अन्नेहिं वि जहेव ॥१७॥१७॥ गोतममाईहिं तहा कहियं भव्वाणऽणुग्गहट्ठाए । तह किंचि अहं पि इमं वोच्छामि सुयाणुसारेण ॥१८॥१८॥ सिरिसेणनिवो भंगवं तब्भज्ञ्जं अणि (जहिणं) दिया गणहरिंदो । मिहुणो मिहुणी बीए, सोहम्मे सुरवरा तइ ॥ १९ ॥१९॥ णि अमियतेय-सिरिविजय दो वि अवरोप्परं भगिणिणाहा । जाया भवे चउत्थे, पंचमए पाणए देवा ॥ २०॥२०॥ अवराइयबलदेवो अणतविरिओ य केसवो छट्टे । अच्चुयइंदो भगवं इयरो णरयम्मि पढमम्मि ॥ २१ ॥ २१ ॥ उव्वट्टिऊण य तओ विजाहररायमेहणाओ त्ति । तत्तो अच्चुयकप्पे इंदसमाणो सुरो जाओ ||२२||२२|| वज्जाउहचक्कहरो तस्सुयसहसाउहो य अटुमए । णवमभवम्मि य दोन्नि वि देवा गेवेजुंगा जाया ॥२३॥२३॥ मेहर-दढरहा विजाया सावक्कभायरो दसमे । एक्कारसमे दोन्नि वि सव्वटुसुरा समुप्पन्ना ॥ २४ ॥ २४ ॥ सिरिसंतिजिणो भगवं चक्काउहगणहरो ये तप्पुत्तो । बारसमे इय जिण गणहराण संखेवओ चरियं ॥ २५॥२५॥ किंचि विसेसेण पुणो सुयाणुसारेण संतिकरमेयं । चरियं सुणंतु भव्वा ! साहेमि अहं ससत्तीए ॥ २६ ॥२६॥ १. 'सहसा° का० ।। २. भयवं पा० ॥। ३. ज अनिंदिता जे० का० ॥। ४. जगे का० ॥ ५. य जियपुत्तो जे० ॥
20502020202050205
सिरिसंति
नाहस्स संखेवओ
दुवालसभववण्णणं
३