________________
'सिरिसंति
नाहचरिए
सूरस्स रायस्स कहाणयं
'सयलजयजीवबंधव ! सवण्णू ! सव्वदंसण ! जिणिंद ! । को एसो धम्मम्मि अपमत्तो वण्णिओ सूरो? ॥६॥३८८९॥ कह वा वि आवईसु वि सोक्खाई चेव तस्स जायाई? | साहेह सव्वमेयं जेणऽम्हं कोउयं गरुयं ॥७॥३८९०॥ अह सजलजलयघोसो जंपइ सिरिघणरहो जिणवरिंदो । 'जइ कोउयं महतं निसुणसु गणनाह ! तो एयं ॥८॥३८९१॥
"अत्थेत्थ जंबुदीवे भारहखेत्तस्स मज्झखंडम्मि । नामेण खिइपइट्ठियनयरं पुरगुणगणाइण्णं ॥१॥३८९२॥ * तं पालइ वरराया असेससामंतपणयपयकमलो । पयपालणेकरसिओ नामेणं वीरसेणो ति ॥२॥३८९३॥
तस्सऽत्थि महादेवी नामेणं धारिणी गुणपसिद्धा । सो तीए समं भोए परितुटो भुंजए सययं ॥३॥३८९४॥ * अह अन्नया य देवी रिउसमए महरिहम्मि सयणीए । सुत्ता पेच्छइ सुमिणं पुरओ जंतं तियसनाहं ॥४॥३८९५॥
तं दटुं पडिबुद्धा सहसा उव्वेल्लमाणभुयजुयला । उम्मिल्लियनयणजुया साहइ निययस्स रमणस्स ॥५॥३८९६॥ सो त सुणित्तु सुमिण भणइ 'पिए ! तुज्झ होहिई पुत्तो । जेण चलंतो दिट्ठो सुरणाहो तेण किंचि चलो' ॥६॥३८९७॥ तं चेव दिणं आई काउं तीसे पवढिओ गब्भो । पसवइ य पसवकाले पुत्तं रूवाइगुणकलियं ॥७॥३८९८॥
वद्धाविओ य राया चेडीहिं दुयं, तओ समाइसइ । वद्धावणयं, तत्तो खणेण जायं महारम्मं ॥८॥३८९९॥ ॐ संपत्ते नामदिणे राया अह सुमिणयाणुसारेण । कुमरस्स कुणइ नाम 'होउ इमो देवराओ' त्ति ॥९॥३९००॥
४६६
१. साहेहि जे० का० ।। २. होहिही पा० विना ।।