________________
सिरिसंतिनाहचरिए
3043*#
सिरिथिमियसागरो नाम, तस्स दो भारियाओ पवराओ । पढमा अंगुधरि त्ति य, बीया य वसुंधरी आसि ॥ ३ ॥३८३६॥ सिरिथिमियसागरसुओ अणुधरी गम्भसंभवो अहयं । अपराजियबलदेवो आसि चउथे भवे पत्तो ॥४॥३८३७॥ बीओ व मज्झ भाया वसुंधरी कुच्छिसंभवो आसि । नामेणऽणतविरिओ महिड्रिढओ वासुदेवो त्ति ॥ ५ ॥ ३८३८ ॥ तत्थऽम्हं पडिसत्तू दमियारीनाम आसि सुपसिद्धो । सो अम्हेहिं वहिओ कणयसिरीकन्नयाकजे ॥६॥३८३९॥ सो भमिउं संसारं इहेव भरहऽद्धमज्झखंडम्मि । अट्ठावयनगमूले नियडीनइतीरदेसम्मि ॥७॥३८४० सोमप्पत्ति नामेण तावसो तस्स सो सुओ जाओ । बालतवं चरिऊणं सुरूवनामो सुरो जाओ || ८|| ३८४१॥ सोय इमो, अह अहयं पोसहसालाए अज चिट्ठामि । निक्खित्तसत्थमुसलो एगमणो तुम्ह मज्झम्मि ॥९॥ ३८४२ ॥ ईसाणिंदो एत्थंतरम्मि दट्टु ममं तओ तुट्ठो । निययसहामज्झगओ कुणइ गुणुक्कित्तणं मज्झ ॥१०॥३८४३॥ जह 'भो ! निसुणह तियसा ! मेहरहनिवं जिणिदधम्माओ। न हु चालेउं सक्का लोए सिंदा वि देवगणा' ॥११॥३८४४ ॥ सोऊण इमं वयणं ईसाणसुराहिवेण वज्ररियं । पुब्बिल्लयवेरवसा सुरूवतियसो इमो सहसा ||१२||३८४५॥ अमरिसिओ परिचिंतइ "पेच्छ इमो कह पहुत्तणवसेणं । जंपइ एरिसवयणं ? अहवा गंतुं परिक्खामि ॥ १३ ॥ ३८४६ ॥ १. अणुद्धरित्तिय बीया त्रु० । अणुद्धरियया बीया जे० ।। २. अणुद्धरी० जे० त्रु० ॥। ३. 'मप्पही जे० का० ॥ ४. गुणकि त्रु० ॥
१०
343434345454545454)
देववृत्तंतं
४५९