________________
सिरिसंतिनाहचरिए
पभणइ ‘तं सि कयत्थो कयपुण्णो तुज्झ जीवियं सहलं । तं चैव एत्थ एक्को नरवइ ! पुहंईतले जाओ ॥४१॥३००॥ जेण तु पवरगुणरयणवित्थरं सयलसुरसहामज्झे । उवविट्ठो अच्चत्थं वण्णइ ईसाणकप्पिंदो ॥ ४२ ॥ ३८०१ ॥ तं असतो अहयं पत्तो जा तेह परिक्खणनिमित्तं । ता पुव्वजणियंवेरे जुज्झत्थमुवट्ठिए एए ॥ ४३ ॥ ३८०२ ॥ पेच्छामि पक्खिणो दो विझत्ति पविसित्तु देहमेएसि । एवं कया परिक्खा, ता तं मरिसेहि मे सव्वं ॥४४॥३८०३॥ तो पंति नरिंदा ' कह एए पुव्वविहियगुरुवेरा ? । साहेहि इमं अम्हाण तियस ! महकोउयं जेण ॥४५॥३८०४॥ अह जंप गिव्वाणो 'निसुणह जइ कोउयं इमं तुम्ह । साहेमि इमं सव्वं एयाणं वेरसंबंध ' ॥ ४६ ॥ ३८०५ ॥ “अस्थि इह जंबुदीवो दीवो दीवोदहीण मज्झम्मि । तत्थऽत्थि पुंडरिगिणी महापुरी दसदिसिपयासा ॥१॥३८०६॥ निवस य तत्थ सुवणी सायरदत्तो त्ति नाम पवरवणी । नीसेसगुणसमग्गो समत्थनीईण जो मग्गो ॥ २ ॥ ३८०७॥ तस्स विय विजयसेणा भज्जा लावण्ण-रूव- गुणसेणा । तीए य समं भोए सो भुंजइ पुण्णसंजोए ||३|| ३८०८॥
अन्याय सासणीए महरिहम्मि कयवेसा । पेच्छइ सुहेण सुत्ता सुमिणे बहुपुण्णसंजुत्ता ॥४॥ ३८०९ ॥ नियमि समुच्छंगे सुपमाणे लिहियतिक्खवरसिंगे । लीलाए सुहणिसन्ने दो बसहे धवलवरवण्णे ॥५॥३८१०॥ दद्दूणं तं सुमिणं बुद्धा लीलाए दुरियनिम्महणं । पइपासे गंतूणं साहइ तं उटुबेऊणं ॥६॥३८११॥
१. पा० विना 'हईले जे० का० । 'हवीयले त्रु० ॥। २. तुज्झ त्रु० ॥ ३ °यवेरा पा० ||
दसमेक्कारसभवग्गहणाई
४५६