________________
सिरिसंतिनाहचरिए
सा वि य संखियनामा जा पुव्विं भारिया इमस्साऽऽसि । सा वि तवं अइविउलं काउं बंभे सुरो जाओ ||२९||३७५३। तत्तो चविऊण इमा पुणरवि से भारिया समुप्पण्णा । नामेण मयणवेगा, जा एसा तुज्झ पञ्चक्खा” ||३०||३७५४ ॥ एयं च परायकहियं पुरओ देवीए सुणिय सीहरहो । वंदित्ता मेहरहं गओ पुरे नयरतिलयम्मि ॥३१॥३७५५॥ तत्थ य अभिसिंचित्ता नियपुत्तं रज्जभारधरणम्मि । सिरिघणरहस्स पासे मम पिउणो जिणवरिंदस्स ॥३२॥३७५६॥ गिण्हित्तु दिक्खमउलं, काऊणं संजमं अणन्नसमं । उग्गतव चरणनिरओ उग्घाइयकम्मसंघाओ ॥३३॥३७५७॥ उप्पाडियवर केवलनाणो सिद्धिं गई च गच्छिहइ । सह तीए मयणवेगाए साहुणीए धुयकिलेसो ” ||३४|| ३७५८॥ एयं च ओहिणाणेण जाणिउं तीए निययभज्जाए । मेहरहेणं कहियं चरियं सिरिसीहरहरण्णो ॥ ३५ ॥ ३७५९ ॥ मेहरहो वि य राया एवं अणुहविय वणसिरिं रम्मं । पविसइ नियनयरीए नामेणं पुंडरिगिणी ॥ १ ॥ ३७६० ॥ अह अन्नया कयाई मेहरहो मुक्कसयल आहरणो । ववगयवण्णगमालाविलेवणो सुद्धवच्छधरो ||२|| ३७६१॥ निक्खित्तसत्थमुसलो पोसहसालाए पोसह काउं । जोगासणे णिसन्नो विसुद्धचित्तो महासत्तो ॥३॥३७६२॥ नीसेसनरवराणं उभओ पासेसु सन्निविद्वाणं । संसारुच्छेयकरं कहेइ धम्मं जिणक्खायं ॥४॥ ३७६३॥ एत्थंतरम्मि पत्तो एगो पारेवगो थरथरेंतो । भयभंतचित्तनेत्तो 'सरणं सरणं' ति जंपतो ||५|| ३७६४ ॥
१. "रहरंतो त्रु० ॥
दसमेक्कारसभवग्गहणाई
४५२