________________
सीहरहरण्णो
सिरिसंतिनाहचरिए
वुत्तत
गतूण गुरुसमीवे पव्वजं गेण्हिउं तवमुयारं । संवेगाइसयाओ करेइ कम्मऽटुनिटुवणं ॥३२॥३७०५॥ सीहरहो वि य राया अचंतपयंडनिग्गयपयावो । परिवड्ढतो पत्तो विज्जाहरचक्कवट्टित्तं ॥३३॥३७०६॥ सव्वत्थ वि य पयासो बेल-विजा-मंत-तंतमाईहिं । अह अन्नम्मि दिणम्मि रयणीए चिंतए एवं ॥३४॥३७०७॥ "ते धन्ना सप्पुरिसा, ताण सुलद्धं च माणुसं जम्मं । जे वंदंति जिणिंदे वरकेवलनाणसंपन्ने ॥३५॥३७०८॥ ओसरणमज्झसंज्यिसीहासणमत्थयम्मि सुनिविटे । जे देसंति सुधम्म भवियायणहरिससंजणणं ॥३६॥३७०९॥ ता अहयं पि पवित्तं करेमि अत्ताणयं जिणे नमिउं" । इय चिंतिऊण गच्छइ धायइसंडम्मि दीवम्मि ॥३७॥३७१०॥ अवरविदेहे वासे सीओयमहाणईए उत्तरओ । विजयम्मि सुत्तनामे खग्गपुरे रम्मनयरम्मि ॥३८॥३७११॥ सिरिअमियवाहणजिणं देवीए परियणेण य समग्गो । तिपयाहिणं विहेउं वंदइ परमेण विणएण ॥३९॥३७१२॥ निसुणेइ तहा धम्म जिणिंदमुहकुहरणिग्गयं पयर्ड । जह 'एत्थं भविएहिं भावेयव्वं भवसरूवं ॥१४०॥३६७१३॥ जह एसो संसारो चउगइभवगहणभमणदुहरूवो । इय भाविऊण भव्या ! धम्मम्मि समुज्जया होह' ॥४१॥३७१४॥ इय जिणवयणं सोउं राया परितुटुमाणसो अहियं । देवीपरियणसहिओ वंदित्ता एइ इह गणे ॥४२॥३७१५॥ पवरविमाणारूढो जा पत्तो मज्झ सन्निहाणम्मि । ता से गइपडियाओ सहस चिय पिययमे ! जाओ ॥४३॥३७१६॥
४४८
१. विजए सुवजुनामे त्रु० ।। २. सुत्तिनामे जे० ॥ ३. इत्थं त्रु० ॥