________________
सिरिसंतिनाहचरिए
चंदतिलयसूरतिलयाण पुव्वभववण्णणं
दुग्गयावच्चविंदं जहिं रोविरं, देसिवूहं पलाले तहा सोविरं ।
हा कहं एस कालो विगच्छिस्सए ? सीयसंतावियं एवमक्कोसए ॥४५॥३५९१॥ एवंविहम्मि सिसिरे पाएणं दुक्खिओ जणो बहुओ । परमंसभक्खणपरं मोत्तूर्ण कोल्हुयं एग ॥४६॥३५९२॥ सिसिरम्मि अइक्कंते वसंतमासो तओ समणुपत्तो । कुंकुम-कुप्पासय-हुयवहेसु सिढिलंतओ लोयं ॥४७॥३५९३॥
एत्थंतरम्मि य एगा दासचेडी कयफारसिंगारबंधुरसरीरा वसंतकुसुमपूरियपवरपउलयवावडपाणिपंकया राइणो समीवमुवढिया । तं च दगुण अभयघोसणिवस्सऽग्गमहिसी सुवण्णचूला णाम विन्नवेइ, अवि य'सामि ! वसंतमासु संपत्तउ फुल्लियवणरमाउलो, वरसाहारकुसुमसुकसाइयकलकोइलसमाउलो । कामुय-कामिणीण उद्दीवियदुद्धरपंचबाणओ, नचिरविविहनट्टवरचच्चरिपाणयपीयपाणओ ॥४८॥३५९४॥
हुयम्मि उजाणम्मि वरम्मिरम्मयम्मि। महुसिरिमाणणकजए गम्मउ तम्मिजणोहसंगयम्मि' ॥४९॥३५९५॥ एवं च जाव विन्नवेइ सुवण्णचूला देवी, ताव पुहविसेणादेवी निव्यत्तियकोडिमोल्लमहल्लजुत्तिफुल्ल-समुवेल्लपाणिपल्लवा रण्णो पासमुवट्ठिया । ताणि य जुत्तिकुसुमाणि सच्चविऊण नरवरिंदो वियसंतवयणसयवत्तो गिण्हिऊण १. वयवदं पा० विना ।। २. छलिट्ठय जे० । छलेड्य का० ।। ३. कजेण का० ।। ४. °सेणा वि देवी का० ।।
४३६