________________
सिरिसंति- ताणि जुत्तिकुसुमाणि गओ उज्जाणं देवीहिं समं । कीलए ये देवीसयसमन्निओ विचित्तकीलाहिं । इओ य पुंहइसेणा नाहचरिए देवी छलेद्दुगं उज्जाणं जाव कोउयरसवसपसरंततारतरललोयणा निरिक्खमाणी परिन्भमइ ताव पेच्छइ एगत्थ फाप से दंतमहणं नाम महासमणं, अवि य
उत्तमतवतणुयंगं विसुद्धसम्मत्तसत्तसंजुत्तं । उत्तमचारित्तधरं विसिटुनाणाइपरिकलियं ॥ ५०॥३५९६॥
तं च दट्टूण हरिसुप्फुल्ललोयणा गया तदंतिगे । वंदिओ भावसारं । आसीसिया साहुणा धम्मलाभेण, निविट्ठा य अदूरदेसे । कया य भवनिव्वेयजणणी भयवया धम्मदेसणा । तं च सुणंतीए वियलियं चारित्तावरणीयं, अवि यभत्तिवसपरवसंगी जह जह वयणामयं मुणिंदस्स । आयन्नेइ तहा तह गलिओ बहुकम्मपब्भारो ॥५१॥३५९७॥ गलियम्मितम् तत्तो संजाए चरण-करणपरिणामे । भालयलमिलियकरकमलजुबलया एवमुल्लवइ ॥ ५२ ॥ ३५९८ ॥ 'जा विन्नवेमि रायं, ताव य गिण्हामि पहु ! इमं चरणं । मुणिगणसेवियमणहं संसारसमुद्दवरवहणं' ॥५३॥३३५९॥ भयवं पि आह 'भद्दे! कायव्यमिणं ति भव्वसत्ताणं । ता मा काहिसि खणमवि पडिबंधं विसयसोक्खम्मि' ॥ ५४ ॥ ३६०० ॥ महया कट्टेण तओ बीसज्जावेत्तु नरबई देवी । निक्खता खायजसा पासे सिरिदंतमहणस्स ॥५५॥३६०१ ॥
१. "देवीसम पा० ।। २. पुहविसे त्रु० ।। ३ °रमहणं पा० ॥। ४. नरवई जे० पा० ॥
चंदतिलय
सूरतिलयाण पुव्वभववण्णणं
४३७