________________
सिरिसंतिनाहचरिए
बहुवि भारविहरता - छुहपीडियसयलगत्तए, निव्वरसिय-उसिण-परिसोसणकायर भावपत्तए । अइसयतिक्खतुंडमसगाइविभक्खण सीयणमुक्कसत्तए, नासाभेयपहरगुरुतोत्तयधिब्बणवेयणत्तए ||१||३५४५॥ एवंविए वि गोण ते वाहिंति दढं असत्तए वि ।
धण-कणलवपरिलुद्धया न मुयंति खणं अकालए वि || २ || ३५४६ ॥ अण्णं चमाया-नियंडि-कूड- उक्कंचणवंचणदिन्नचित्तया, कूडयतुलविसेस तह कूडयमाणय करणसत्तया । अलियकया(हा?)इकहणपरिमोहियमुद्धडलोयपत्तया, एवंविहय कूडववहरणउवज्जियतुंच्छवित्तया ॥३॥३५४७॥
तह मिच्छत्तविमोहिया दयरहिया फरुसा य सव्वया । लोहकलंक कलंकिया, न य धम्मम्मि कयाइ कयव्वया ॥ ४॥ ३५४८ ॥ एवं च अट्टज्झाणोवगया गयाउयं निबंधंति । अन्नया कयाइ सिरिणइतित्थम्मि राग-दोसवसगयाणं भंडणं समुप्पन्नं । जुज्झता य एक्कमेक्कं हंतूण तत्थेव एरवयवासे अत्थि सुवण्णकूला नाम महाणई, तीए य तीरे महारण्णम्मि ते दो वि मरिउं समुप्पन्ना महाकरिवर ति । अवि य
१०
गिरिवरगरुयसिहरसमसरिससमुद्धररत्तगत्तया, दीहर-तिक्खसेयकिंचुण्णयसमथिरथोरदंतया ।
कंचन- तंबकलस इइ वणयरकयवरनामधेयया, जाया मयगलिंद ते दोण्णि वि पवणसमाणवेयया ॥५॥३५४९॥
१. यमिण पा० । 'यविधण का० ॥ २. मुंचति पा० ॥ ३. नियडिक्खणउकंचणदि जे० ॥। ४. धम्मे पा० ॥
जुज्झताणं तंबचूडाणं
भववणणं
४२८