________________
सिरिसंतिनाहचरिए
भणियं - ' एवं करेहि' । तओ पढियं मेहसेणेण, अवि य
'गवणं १ वरणयरं २ देवसमूह ३ महाणईणाहं४ । किमिरायरइयवत्थं५च भणसु एगेण वयणेणं' ||३|| ३५२८ ॥
पुणो वि पढाविऊण, लहिऊण य जंपियं रहसेणेण - 'सुररयणं' । तओ पुणो वि जंपियं मेहसेणेण- 'सुणेहि संपयं छपण्हं' । इयरेण भणियं- 'एवं करेहि' । तओ पढियमणेण अवि य
'गिरिरण्णं १ कुवियमुणि२ अडवीसत्तं३ अणत्थसंजुत्तं४ | धम्मरई५ समणोवासयं६च भण एगवयणेणं' ॥४॥३५२९॥ ५ वि पढावियमण, तहा वि जाव न लद्धं ताव परिभाविऊण भणियं नंदिसेणेणं - 'सावयं' ति । 'अहो ! जेटुस्स सत्ति, त्ति भणमाणेहिं भणियं दोहि वि कुमारएहिं, जहा- 'संपयं पढंतु एईए चेव रीईए जेट्टुपाया' । तओ तव्वयणमायण्णिऊण भणियं नंदिसेणेणं- 'जइ एवं तो सुणेह एवं सत्तपन्हं,' अवि य
‘अइवसिमं१ भट्टमुणि२ किविणं३ सुक्कस्सरं४ अफुडवयणं५ । तद्दीणजायं६ एगागिणं७ च भण एगवयणेणं' ॥५॥३५३०॥ पुणो वि पढावियं कुमारेहिं, कहिंचि न प्रियं चित्तम्मि । तओ परिचिंतिऊण भणियं दढरहेणं - 'बयहीणं' । पुणो १० वि जंपियं नंदिसेणेणं - 'जइ एवं ता सुणंतु तायपाया ! एयं अटुपण्हं,' अवि य
'सत्थसुई१ नक्खत्तं२ दाणं३ कन्नं४ सुरम्मयं देसं५ । सजलं६ गब्भविमोयं ७ विजियरणं८ भणिगवयणेणं' ॥६॥३५३१॥
१. एवं पा० ॥ २. भणि एग का० ॥
में
दसमेक्कारसभवरगहणाई
४२५