SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनारिए 45440 कयं च से णामं रहसेणो ति । वद्धंति य देहोवचएणं । संजायअट्ठवारिसिया य कराविया कलग्गहणं । एवं च सुहसायरावगाढा सुहंसुहेणं गर्मेति कालं । अन्नयाय घणरहो राया नियपुत्त-पोत्तयसमन्निओ कणय-मणिविणिम्मियपहाणसिंहासणोवविडो अंतेउरमज्झगओ चिटुइ । विसिटुविणोयनिमित्तं च भणियं मेहरहेण, जहा- 'भो भो कुमारया ! अहिणवपढिय त्ति काऊण परोप्परं पोत्तरविणोएणं दंसेह नियमइमाहप्पं' ति । तओ तव्वयणाणतरमेव भणियं रहसेणेण - 'जइ एवं, तो सुणंतु मम ५ जेटुभाउणो एयं एगालावयं, अंवि य ‘पायसु जेलं१ ति गायसु२ पारद्धिं रमसु३ तीहिं भजाहिं । भणिओ भत्ता तिन्हं पि उत्तरं देइ कह एगं ? ' ॥ १ ॥ ३५२६॥ तओ पढियाणंतरमेव लहिऊण भणियं मेहसेणेण 'नत्थि सरो' । रहसेणेण भणियं - 'सुणेह संपयं एगालावयमेव चउपन्हं,' ति । अवि य'पवणसरीरं १ नयरं२ महामई ३ साहिमाणरायं ४ च । केरिसयं ? भाइ ! तुमं पुट्ठो, भण एगवयणेणं' ॥२॥३५२७ ॥ १० तओ परिभाविऊण भणियं मेहसेणेण - 'लद्धमेयं, जहा ससरणं । रहसेणेण भणियं - 'पढसु तुमं संपयं' ति । तओ तस्स चेव रीइं अणुयत्तमाणेण भणियं मेहसेणेण - ' जइ एवं, तो सुणेहि तुमं पि एवंविहमेव पंचपण्ह' । रहसेणेण १. अवि य नास्ति जे० ॥ २. पयं ति त्रु० ॥। ३. भाय त्रु० का० ॥ ४. मह° त्रु० ॥ 34343434343434343434343 दसमेक्कारसभवग्गहणाई ४२४
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy