________________
दसमेक्कारसभवग्गहणाई
सिरिसंति- एवं जुज्झंताण छिदं लहिऊण तेहिं कुमरेहिं । दोहिं वि दोण्णि वि बद्धा पसु ब्व ते राय-जुवराया ॥५३॥३५२४॥ नाहचरिए आणाविहे विहेउं, डावेउं तम्मि चेव रजम्मि । खेमेण तओ पत्ता ते कुमरा इच्छियपुरम्मि ॥५४॥३५२५॥
तओ वद्धाविओ निहयसत्तुनरनाहो कुमारागमणेणं । तं चायण्णिऊण नवजलहरधारानिवहनिवायसंसित्तकयंबकुसुम व उक्कंटइयसयलसरीररोमावलीविणिग्गओ अम्मोगइयाए । पणमिओ य कुमारेहिं । आलिंगिया य ससिणेहं नरेंदेण । पवेसिऊण य पहाणावासए गओ नरनाहो निययभवणे । - समागए य वीवाहदिणे समग्गसामग्गीए वत्तं वीवाहमंगलं कुमाराण, मेहरहस्स जेटुकन्नगादुगेणं पियमित्तमणोरमाभिहाणेणं, दढरहस्स वि सुमइनामाए । तओ दाऊण जहाविहवाणुरूवं सव्वं पि धण-धन्न- दुपय-चउप्पयाइयं के सयमभणुवंचिऊण वीसज्जिया बहूसमन्निया । गया य अणवरयप्पयाणएहिं नियनयरीए । तओ सरहसेण महाविभूईए
पवेसिया नियभवणे नरनाहेण । दिन्ना य पवरपासाया उदग्गसमग्गभोगसामग्गीसमग्गा । कीलंति य तेसु पंचप्पयारा* णिदियविसयसुहरसासायणपरायणा।
अण्णया य मेहरहस्स राणीणं पियमित्ता-मणोरमाणं पहाणसुमिणय-दोहलाइसंसूइयं जायं पुत्तर्जुयलं । पत्ते य नामकरणवासरे पइटावियं पियमित्तासुयस्स नदिसेणो, मणोरमासुयस्स य मेहसेणो त्ति । दढरहदेवी वि पसूया पुत्तं,
१०
४२३
१. "मभड़ बंचि पामू० । मभणुचि पासं० ।। २. "जुयलयं जे० त्रु० ।। ३. मह त्रु० ॥ ४. वि सुकंता (सुमई) प° पा०प्रती प्रक्षिप्तः पाठोऽस्ति ।।