________________
सिरिसंतिनाहचरिए
अन्नया कयाइ संजमविहाणेणं विहरमाणो अणेयमुणिगणसेविजमाणपायपंकओ सुरा ऽसुर-नर-विजाहरनियरनमिज्जमाणो समोसरिओ भयवं पिहियासवो णाम गणहरिंदो । निग्गओ य तव्वंदणत्थं सहस्साउह नरवरिंदो । बंदिओ य भावसारं । निसण्णो तप्पुरओ । भयवया वि धम्मदेसणा आढत्ता सजलजलहरगंभीराणुकारिणा सरेण, अवि य
"काव्वो इह जत्तो विरईए उत्तमेहिं पुरिसेहिं । जम्हा विरई सग्गाऽपवग्गसंसग्गसंजणणी || १ || ३४६१ ॥ खमेत्तं पहु विरयाणदुल्लहं जेण वन्नियं समए । तत्थ वि य सव्यविरई वणिजइ जेणिमं भणियं ॥ २ ॥ ३४६२॥ - "एगदिवसं पि जीवो पालइ जो सव्यविरइमचत्थं । सो जइ न वि लहइ सिवं, महिड्ढिओ होइ तो देवो ॥३॥ ३४६३ ॥
ऐयं च निसामिऊण विन्नत्तं सहस्साउहेण जहा - 'भयवं ! सरोवरमज्झट्ठियपउमिणीनीलदल परिसरोवरि विरायमाणनीरवचंचलं माणुसत्तणं सहलीकरिस्सामि पव्वज्जागहणेणं जाव सयबलिं कुमारं रज्जधुराए जोवेमि' । गणहरि - देणाऽवि भणियं -' मा पडिबंधं करिजासि,' त्ति । तओ गेहं गंतूण कओ रजाभिसेओ सयबलिकुमारस्स, पहाणपरिय- १० गम्ममा य पव्वइओ एसो, गहियदुविहसिक्खो य कमेण विहरंतो मिलिओ वज्जाउहस्स । तओ ते दो वि पिया - पुत्ता अहाविहारेण विहरमाणा गमंति कालं । अवि य
१. "यरेण णमिजमा त्रु० | 'यरमिज्यमा' जे० ॥। २. 'बरेंदो पा० बिना | ३. एवं त्रु० का० ॥ ४. वरवि त्रु० ॥ ५. सहलं की त्रु० ।।
अटुम-नवमभवग्गणाई
४१२