SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए अटुम-नवमभवग्गहणाई एवंविहरूवधरा जा ते उवसग्गिउं मुणिं लग्गा । ता जिणवंदणहेउं चलंति सक्कऽग्गमहिसीओ ॥२६॥३४५५॥ रंभा-तिलोत्तमाओ कहिंचि जाणम्मि तम्मि पत्ताओ । पेच्छंति य उवसगं मुणिस्स अह तेहिं कीरतं ॥२७॥३४५६॥ दटुण य कीरंते उवसग्गे मुणिवरस्स तो ताओ । 'हा ! हा ! अहो ! अकजं पावेहि इमेहिं आढत्तं' ॥२८॥३४५७॥ इय भणिरीओ दोण्णि वि अवइण्णाओ मुणिस्स पासम्मि । इंतीओ ताओ दटुं, निन्नटा झत्ति ते देवा ॥२९॥३४५८॥ नासंते दटुणं भणिया ते दो वि ताहिं देवीहिं । रे ! रे ! एक्कं वारं परिमुक्का जाह निन्नासं ॥३०॥३४५९॥ जइ पुण पुणो वि एवं पावायरणं करिस्सह अभव्वा । तो जाणिस्सह निययं, मा भणिहह अम्ह नो कहियं ॥३१॥३४६०॥ एवं च वित्तासिऊण ते देवे दो वि महोवयारं काउमाढत्ताओ । तत्थ अणेयकरणंगहार-हाव-भाव-विभमविलासाइसंपउत्ता रंभा सयमेव नच्चि पयत्ता, तिलोत्तमा वि अणेयसरसंचारसंपउत्तं रिभिय-मिउ- महुरमुच्छणाइकलियं तंती-तल-ताल-तुडियलयसमं निययपरिवारसमन्निया महायरेणं गायइ । एवं च विणयमुवदंसिऊण भत्तिभरनिन्भरभारियंगाओ विणएण वंदित्ता पवित्तमत्ताणयं मन्नमाणीओ गयाओ नियहाणे । ___ वजाउहमहारिसी वि संवच्छरियं महापडिमं पारेऊण संजमबहुलो विहरइ । सहस्साउहो वि सामंतकिरीडकोडिविलग्गविविहमणिनिचयसंघसमसिणीकयचरणवीढो भुंजए उदारं रायलचिंछ । ४११ १. सक्कस्स महि° का० ।। २. दुण्णि पा० विना ।। ३. बहारं पा० त्रु० ॥ ४. तिलोत्तमा पा० विना ।। ५. “यंगीओ बु० ॥ ६. "ततिरी जे०
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy