________________
सिरिसंतिनाहचरिए
अटुम-नवमभवग्गहणाई
उग्गंतवं दोवि तवति घोरं, पुण्णं उवजेंति अईवथोरं। पालेंति सव्वा किरियाओ णिचं, अण्णं पि कुव्वंति जईण किच्चं ॥१॥३४६४॥ एवं कमेणं परिगच्छमाणा निद्दारियाऽसेसकसाय-माणा। सुरा-ऽसुरेहिं कयदिव्यमाणा तबस्स तेएण सुदिप्पमाणा॥२॥३४६५॥ ईसीसुपब्भारमहागिरिम्म समारुहंती अइरम्मयम्मि । सिलायलं तत्थ पमजिऊणं सव्वं पि किच्चं परिवजिऊणं ॥३॥३४६६॥ काऊण पाओवगम पहाणं अणासयम्मि पवरं विहाणं । छड्डित्तु देह मलपंकजाण पत्ता दिवं सोक्खमहानिहाणं॥४॥३४६७॥ गेवेजयम्मि सुमर्हज्जुइम्मि हेटोवरिल्लम्मि महामहम्मि । ते दो वि जाया अहमिंददेवा अप्पीकयासेसरओवलेवा ॥५॥३४६८॥ ५ एवं एयं समत्तं भवगहणमहो अटुमं सुप्पसत्थं, मंगल्लं मंगलाणं नवमभवजुयं संतिणाहस्स भई । पुण्णं कल्लाणहेऊ गणहरचरिएणाणुजुत्तं गुणड्ढं, सुब्बतं भावसारं कुणउ सिवसुहं भव्वपाणीगणाणं ॥६॥३४६९॥ जो अण्णाणंधयारप्पसरभरसमच्छाइयाऽसेसलोगे, निचं आइच्चतुल्लो विमलतरमहाकेवलालोयभाणू । जो सत्तूणं पि बंधू सुहकरणसहो देवचंदिंदवंदो, सो संतिं संतिणाहो दिसउ अणुवमं सव्वसंघस्स सम्म ॥७॥३४७०॥
॥ इइ संतिणाहचरिए अटुम-नवमभवग्गहणाई समत्ताई॥
४१३
१. पालिति त्रु० का० ।। २. "हजुयम्मि पा० जे० ।। ३. "णसुहो जे० का० ।। ४. संती जे० ।। ५. सम्मत्ताई जे०॥