________________
सिरिसंतिनाहचरिए
जयणानाम देवी महरिहसयणीयोवगया कणयमयमहासत्तिं सुविणयम्मि पासिऊण पडिबुद्धा समाणी विणओवगया साहए दइयस्स । तेणाऽवि पुत्तजम्मेणाऽभिणंदिया । सा वि 'देव - गुरुप्पसाएण एवं होउ' त्ति भणिऊण सुहंसुहेण गब्भमुव्वहइ । समइक्कंतेसु य अद्धट्ठमदिवसाहिएसु नवसु मासेसु पसूया दारयं । निव्यत्ते बारसाहे कयं सुमिणयाणुसारेण कणसत्तित्ति नामं । वडूढए देहोवचएणं, जाव संपत्तो जोव्वणं ताव परिणाविओ सुमंदिरमहानयरसामिमेमालिनरीसरमल्लादेवि कुच्छिसरोवरदुल्ललियरायहंसियं कणयमालं नाम धूयं । एत्तो य तत्थेव विजए अस्थि ५ मसक्कसारं नाम नगरं । तत्थ अजियसेणो नाम राया । तस्स य सयलंतेउरपहाणा पियसेणा णाम पिययमा । तीसे य समुप्पन्ना वसंतसेणा नाम धूया । सा य कणयमालाए पियसही । पत्ता य कमेण वरसमयं । तओ जणणीए सव्वालंकारभूसिया पेसिया पिउणो पायवंदणत्थं । तेणाऽवि तीए रूव-जोव्वणाइसयं पेच्छिऊण 'न अन्नो एईए उचिओ' त्तिमन्नमाणेण पेसिया सयंवरा कणयसत्तिस्स । परिणीया य जहाविहिणा । तन्निमित्तं य रुट्ठो तीसे मेहुणगो । इओ य कणयसत्ती अन्नया कयाइ कीलानिमित्तं गओ उज्जाणंतरं । तत्थ य एत्थ गुविलपएसे पेच्छए एगं पुरिसं १० उप्पयनिवयाओ करेमाणं । तं च दट्टुण चिंतियं कणयसत्तिणा "हंत ! किमेस उप्पय-निवयाओ करेइ, ता पुच्छामि कारणं" चिंतिऊण पुच्छिओ 'भद्द! किमसंजायपक्खो व्व पक्खीकरेसि उप्पय-निवयाओ ? कहेहि जइ अकहणीयं न १. मालिमहान का० ॥। २. नाम नास्ति पा० मध्ये ॥। ३. °ए जुग्गो त्ति का० ॥
अट्ठम-नवमभवग्गहणाई
४०४