SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए में में में से भी की होइ' । तेणाऽवि - “ अहो ! महापुरिसत्तणमेयस्स”, त्ति भार्वेतेण कहियं, जहा - 'भो महासत्त ! अहं खु वेयड्ढनिवासी - विज्जाहरो, कारणवसेण अग्गओ गओ आसि, वलंतो य संपत्तो एत्थ रम्मुज्जाणे, रम्मयाए य काणणस्स गमिऊण केत्तियं पि कालं जाव आवाहेमि नहयलगामिणि महाविज्रं ताव विसुमरियं कहिंचि पयमेगं, तेण कारणेण उप्पय- निवयाओ करेमि' । कुमारेण भणियं - 'किमत्थि एस कप्पो, जमन्नस्स पुरओ पढिज्जइ एसा विज्जा ?' विज्जाहरेण भणियं - 'नऽत्थि तुम्हारिसाणं महापुरिसाणं पुरओ पढिजंते वि कोवि दोसो' । कुमारेण भणियं - 'जइ एवं ता पढाहि' । ५ तेणाऽवि पढिया । समाण॑सिद्धिं काऊण पढियाणंतरमेव कुमारेण पयाणुसारिमइमाहप्पदुल्ललिएण लहिऊण समप्पियं यं तस्स । तेणाऽवि परमतुट्टेण दिन्नाओ सयलविज्जाओ, साहिओ य साहणविही । एवं च करिऊण गओ विजाहरो । कुमारेण वि जहाविहाणेण साहियाओ । एवं च जाओ कणयसत्ती महाविज्जाहरो । तओ सो तीसे वसंतसेणाए महुगो कोववसपरव्यसो वि न पूणए किंचिवि पडिकाउं कणयसत्तिस्स, अचयंतो य लज्जाए परिहरिऊण भत्तपाणयं मओ, मरिऊण य समुप्पन्नो हिमचूलाभिहाणो सुरो । कुमारो वि भत्ताणुरत्तभारियाजुवलसमेओ हिंडए सयलं १० महीयलं । अन्नया य गओ हिमवंतं नाम महापव्ययं । तत्थ य रम्मत्तणनिरिक्खणपरो जाव हिंडइ ताव विवित्तफासुयपएसोवविट्टं पेच्छए विउलमइनामाणं चारणसमणं, अवि य १. एत्थ उज्जाणे पा० ॥ २. कित्तियं त्रु० ॥ ३. णसद्धिं पा० ॥। ४. मेहु° पा० ॥ अटुम-नवमभवग्गहणाई ४०५
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy